SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६६३] प्रत सूत्रांक [६६३] 8555555 EX पूर्त-सङ्गानां त्वजनं तत्प्रतिपादक धूतमिति 'विमोहोसि मोहसमुत्थेषु परीपहोपसर्गेषु प्रादुर्मूसपु विमोहो भवेत् & तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्थ-तपसः प्रतिपादक श्रुत-ग्रन्थ उपधान-12 श्रुतमिति ८ महती परिज्ञा-अन्तक्रियालक्षणा सम्यग्विधेयेतिप्रतिपादनपर महापरिज्ञेति । ब्रह्मचर्यशब्देन मैथुनविहै रतिरप्यभिधीयत इति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-नवेत्यादि, ब्रह्मचर्यस्य-मैथुनप्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्म चर्यगुप्तयः, 'विविक्तानि स्त्रीपशुपण्डकेभ्यः पृथग्वत्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च 'सेविता' तेषां सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थ व्यतिरेकेणाह-नो स्त्रीससक्कानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः-गवादिभिः, तत्संसको हि तस्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डका:-नपुंसकानि, तत्संसक्ती खीसमानो दोषः प्रतीत एवेत्येकम् । [१, नो स्त्रीणां केवलानामिति गम्यते 'कथा' धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा 'कर्णाटी सुरतोपचारकु शला लाटी विदग्धपिया' इत्यादिकां प्रागुक्ता वा जात्यादिचातूरूपां कथयिता-तत्कथको भवति ब्रह्मचारीति द्वितीय PR, 'नो इस्थिगणाईतीह सूत्रं दृश्यते केवलं 'नो इत्विठाणाईति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्र मानुसारित्वाच्चास्येतीदमेव व्याख्यायते-नो खीणां तिष्ठन्ति येषु तानि स्थानानि-निषद्याः खीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः-खीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्त नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति ३ नो स्त्रीणामिन्द्रियाणि-नयननासिकादीनि मनो ह दीप +5+% अनुक्रम [८०२] % पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~322~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy