________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६६३]
प्रत
सूत्रांक
ब्रह्मचर्या
[६६३]
श्रीयाना- विवित्ताई सयणासणाई सेवित्ता भवइ, इत्थीसंसप्ताई सुसंसचाई पंडगसंसत्ताई इत्थीर्ण कर हिस्सा भया इत्या
९ स्थाना असूत्र
ठाणाई सेवित्ता भवति इत्थीण इंदियाई जाव निझाइत्ता भवति पणीवरसभोई पाणभोयणस्त भइमायमाहारए सकी | उद्देशः ३ वृत्ति
भवद पुनरमं पुल्यकीलियं सरिता भवइ सहाणुबाई रूवाणुवाई सिलोगाणुवाई जाब सायासुक्खपडिषी वावि भवति | विसंभोग(सू०६६३)
कारणानि ॥४४४॥
'नवहिं ठाणेहि समणे इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च A कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं च विसम्भोगिकं कुर्वनपरः सुश्रमणो माज्ञामति- णि गुप्त्य
कामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सम्बन्धत एवोक्तेति । स्वयं ब्रह्मचर्यव्यवस्थित एवं चैवं| गुप्तयः
करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह-'नव बंभचेरें त्यादि, ब्रह्म-कुशलानुष्ठानं तच्च तच चासेळ्यमिति ब- सू०६६१कामचर्य संयम इत्यर्थः तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शखं द्रजभावभे
दादनेकविधं तस्य जीवशंसनहेतोः परिज्ञा-ज्ञानपूर्वक प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, 'लोकविजओ'त्ति लाभावलोकस्य रागद्वेषलक्षणस्य विजयो-निराकरणं यत्राभिधीयते स लोकविजयः २ 'सीओसणिज्जति शीता-अनु-1
कूलाः परीपहा उष्णा:-प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयम् ३ 'सम्मति सम्यक्रवमचलं विधेयं न ताप-14 सादीनां कष्टतपासे विनामष्टगुणैश्वर्यमुद्वीक्ष्य दृष्टिमोहः कार्य इति प्रतिपादनपरं सम्यक्त्वं ४ 'आवंतीति आद्यपदेन ॥४४४॥ नामान्तरेण तु लोकसारा, तच्चाज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोयुक्तेन भाव्यमित्येवमधु लोकसारः ५ 'धूयंति
विभे-
दीप
६६३
अनुक्रम [८०२]
CamEauratomuintimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~3214