SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूचांक [६६१] दीप अनुक्रम [८०० ] [भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [ ६६९ ] स्थान [९], उद्देशक [-1. Educationmationsd - ॥ अथ नवस्थानकाख्यं नवमाध्ययनम् ॥ व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सङ्ख्याक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्म्मा उक्ताः इहापि त एवेत्येवं सम्बन्धस्यास्यादिसूत्रम्नवहिं ठाणेहिं समणे णिग्गंधे संभोतितं विसंभोतितं करेमाणे णातिकमति, तं० आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीवं कुल० गण० संघ० नाण० दंसण० चरित्तपढिणीयं ( सू० ६६१ ) णव बंभचेरा पं० तं० सत्यपरिना लोगविजओ जाव उवाणसुयं महापरिण्णा (सू० ६६२ ) नव बंभचेरगुतीतो पं० तं० विवित्साई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई तो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इस्थिणं कई कद्देता २ नो इत्थिठाणाई सेवित्ता भवति ३ णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइता भवइ ४ णो पणीतरसभोती ५ णो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ णो पुव्वरतं पुम्बकीलियं समरेता भवति ७ णो सदाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती ८ णो सातसोक्खपडिबद्धे यावि भवति ९ णव बंभचेरमगुत्तीओ पं०सं० गो Far Far & Pra Use Only पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] अथ नवमं स्थानं आरभ्यते ~320~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy