________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
x
प्रत सूत्रांक
[६६०]
श्रीस्थानाचारं करोति, चरतीत्यर्थः, पमई'ति प्रमई:-चन्द्रेण स्पृश्यमानता तल्लक्षणं योगं च योजयम्त्यात्मनश्चन्द्रेण सार्द्ध कदाचित् स्थाना.
सूत्र- न तु तमेव सदैवेति, उक्तं च-"पुणब्वसुरोहिणिचित्ता महजेट्टणुराह कित्तियविसाहा । चंदस्स उभयजोगो" इति [पुनर्वसू उद्देशः३ वृत्तिः रोहिणी चित्रा मघानुराधा ज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथा योगः (दक्षिणोत्तरयोः)] यानि च दक्षि- समुद्धाताः
णोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तं-"एतानि नक्षत्राण्युभययोगीनि- अनुत्तराः ॥४४३॥
चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिचन्द्रेण भेदमप्युपयान्ती"ति, एतत्फलं चेदम्-"एतेषामुत्तरगा ग्रहाः सुभि-15 देवाः सूर्यक्षाय चन्द्रमा नितरा"मिति । देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकाराद्देवत्वभाविकर्म- चारा: प्र| विशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्र, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं मर्दयोगः 'जाती'त्यादि जाती-त्रीन्द्रियजाती कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां याने शतसहस्राणि तानि तथेति ॥ द्वीपद्वारा
|णि कर्म
स्थितिः कुइति श्रीमदभयदेवसूरिविरचिते स्थानाण्यतृतीयाङ्गविवरणे
लुकोटीऽष्टस्थानकाख्यमष्टममध्ययनं समाप्तम् ।। श्लोकाः ७२०
पुलादि सू०६५६
दीप अनुक्रम [७९९]
॥४४३॥
POPetasnaBPredable Only
अत्र अष्टमं स्थानं परिसमाप्तं अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~319~