________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६५६] + गाथा
प्रत
सूत्रांक [६५६]
जोति तं०–कत्तिता रोहिणी पुणब्बसू महा चित्ता विस्साहा अणुराधा जेट्ठा ५ (सू०६५६) जंबुरीवस्स णं दीवस्स दारा अट्ठजोयणाई उडु उपत्तेणं पन्नत्ता १ सब्वेसिपि दीवसमुदाणं दारा अट्ठजोयणाई उई उच्चत्तेणं पन्नत्ता २ (सू०६५७) पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अटूसंबच्छराई बंधठिती पन्नत्ता १ जसोकित्तीनामएणं कम्मस्स जहण्णेणं अट्ठ मुहुताई बंधठिती पं०२ उपगोयस्स णं कम्मस्स एवं चेव ३ (सू०६५८) तेईबियाणमट जातीकुलकोडीजोणीपमुहसत सहस्सा पं० (सू०६५९) जीवा णं अट्ठठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति या चिणिसंति था, तं०-पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिणउवचिण जाव मिजरा चेव अट्ठपतेसिता खंधा अर्णता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अणंता पण्णत्ता जावं अट्ठगुणलुक्या पोग्गला
अणता पणत्ता (सू० ६६०) अट्ठमं ठाणं सम्मत्तं ।। अहम भज्झयणं सम्मत्तं ॥ सुगम, नवरं अनुत्तरेषु-विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गति:देवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा आगमिष्यद्भद्र-निर्वाणलक्षण येषां ते तथा तेषां चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरिच्छत्रध्वजादिभिरलताः सुधादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते ये तु “चिंधाई कलंबझए सुलस वडे तहय होइ खटुंगे । असोय चंपए या नागे तह तुंबरू चेव ॥१॥इति, [चिह्नानि कलंचो ध्वजः सुलसः वटः तथा च भवति खटांगः । अशोकचंपकश्च नागस्तथा तुबरुश्चैव ॥१॥] ते चिह्नभूता एतेभ्योऽन्य एवेति, 'कलंबो' इत्यादि श्लोकद्वयं कण्ठ्यं नवरं 'भुयंगाणं'ति महौरगाणामिति । 'चारं चरईत्ति
गाथा
दीप
अनुक्रम [७९५]
Editor
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~318~