________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६५२]
श्रीस्थाना- मसूत्र- वृति ॥४४॥
प्रत सूत्रांक [६५२]
CURRE
| मर्दयोगः
नामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदन-18
८स्थाना० स्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयंति, पष्ठे मन्थानमुप|संहरति, घनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सकोचात्, अष्टमे दण्डमुपसंहत्य शरीरस्थ एव भवति,
समुद्धाता तत्र च "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीर- | अनुत्तराः योगी चतुर्थके पश्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥२॥” इति, पाबनसोस्त्वप्रयो
देवाः सूर्य| कैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाष्टसामयिका केवलिनः समुद्घातो| केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्रातवक्तव्यतोक्ता, अथाकेवलिना गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपश्चक
द्वीपद्धारासमणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकल्लाणार्ण जाव आगमेसिभदाणं तफोसिता अणुत्त
[णि कर्मरोववातितसंपया हुत्या १ (सू०६५३) अविधा वाणमंतरा देवा पं० सं०-पिसाया भूता जक्खा रक्खसा किन्नरा
स्थिति कु-- किंपुरिसा महोरगा गंधल्या २ एतेसि णं अहण्हं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पं० त०-कलंबो अ पिसायाण, वडो
लुकोटीअक्वाण घेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥ १॥ असोओ किन्नराणं च, किंपुरिसाण य पंपतो।
पुद्गलादि
सू०६५२नागरुक्यो भुयंगाणं, गंधल्याण य तेंदुओ॥२॥३(सू०६५४) इमीसे रयणप्पभाते पुढवीते बहुसमरमणिजामी
६५५ भूमिभागाओ अट्ठजोयणसते उड़बाहाते सूरविमाणे चार चरति ४ (सू० ६५५) अट्ठ नक्खत्ता चंदेणं सदि पमई जोर्ग
॥४४२॥
दीप अनुक्रम [७८९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~317~