________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६५१]
प्रत सूत्रांक [६५१]
है तथाभूतेन कथं नु?-केन प्रकारेण साधम्मिकाः-साधवोऽल्पशब्दाः-विगतराटीमहावनयः अल्पझंझा-विगततथाविध-है। | विप्रकीर्णवचनाः अल्पतुमन्तुमा:-विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्यु-II स्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाह-'महासुके'त्यादि कण्ठ्यं, अनन्त-18 रोक्तविमानवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह-'अरहओं इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणा) केवलिसमु-2 द्घातं कृतवानिति समुद्घातमाह
भवसमतिए केवलिसमुग्पाते पं० सं०-पढमे समए दंडं करेति बीए समए कवाई करेति ततिए समते मंधान करेति चउत्थे समते लोग पूरेति पंचमे समए लोग पडिसाहरति छठे समए मंथं पडिसादरति सत्तमे समए कबार्ड पडिसाह
रति अट्ठमे समए दंडं पडिसाहरति (सू० ६५२) | 'अडे'त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावजीकरणमभ्येति, अन्तमौहर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकास्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्ड पूर्वापरदिग्द्वयप्रसारणात् पावतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्दये प्रसारणान्मन्धानं करोति लोकान्तप्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा-2
दीप अनुक्रम [७८८]
1325%25k
SamEairato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~316~