________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६५०]
श्रीस्थानाअसूत्रवृत्तिः
प्रत
॥४४१॥
सूत्रांक
[६५०
(सू० ६५०) अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं नकोसिया ८स्थाना वाविसंपया हुत्था (सू० ६५१)
| उद्देशा३ 'अट्ठहीं त्यादि, कण्ठ्यं, नवरं अष्टासु स्थानेषु-वस्तुषु सम्बग्घटितव्यं-अप्राप्तेषु योगः कार्यः यतितव्यं-प्राप्तेषु तदवियो-18 यतनीयगार्थ यत्नः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तसालने पराक्रमः-उत्साहातिरेको विधेय इति, किं बहुना?-एवं एतस्मिन्-IC | स्थानकअष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यों भवति, अश्रुतानाम्-अनाकर्णितानां धम्मोणां-श्रुतभे-IPI ल्पवादिनः दानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं-अभ्युपगन्तव्यं भवति १, एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृतानाम-16 सू०६४९वग्रहणतायै-मनोविषयीकरणाय उपधारणतायै-अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः २, 'विकिंचणयाए'त्ति | ६५१ विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः-विशोधना अकलङ्कत्वं तस्यै इति ३, असङ्गहीतस्य-अनाश्रितस्य | परिजनस्य-शिष्यवर्गस्येति ४, सेहति विभक्तिपरिणामाच्छैक्षस्य-अभिनवप्रवजितस्य 'आयारगोयरति आचार:-सा- | धुसमाचारस्तस्य गोचरो-विषयो प्रतषटादिराचारगोचरः अथवा आचारश्च-ज्ञानादि विषयः पञ्चधा गोचरक्ष-भिक्षाचर्ये-1 त्याचारगोचरं, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, 'अगिलाए'त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्त्यं प्रतीति शेषः ७,'अधिगरणंसि'त्ति विरोधे, तत्र साधर्मिकेषु निश्रितंरागः उपाश्रित-द्वेषः अथवा निश्रित-आहारादिलिप्सा उपाश्रित-शिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिधितोपाश्रितः,IN न पक्ष शाखबाधितं गृहातीत्यपक्षनाही, अत एवं मध्यस्थभावं भूता-पायो यः स तथा, स भवेदिति शेषः, तेन च
दीप अनुक्रम [७८७]
I
I४४१॥
Khannary
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~3154