________________
आगम
(०३)
प्रत सूत्रांक
[६४५
-६४८]
दीप
अनुक्रम
[७८२
-७८५]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [६४५-६४८ ]
स्थान [८],
- सम्परायाः सबलनको घादयो यस्मिन् स तथा वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन चाष्टघेति । संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यं, नवरमष्टयोजनिक क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया ह्रस्वत्वात् तस्याः १ एवं प्राग्भारस्य ह्रस्वत्वादीषव्यग्भारेति वा २ अत एव तनुरिति वा तन्वीत्यर्थः ३ अतितनुत्वात्तनुतनुरिति वा ४ सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६ मुच्यन्ते सकलकर्म्मभिस्तस्यामिति | मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विष
यत आह
अहं ठाणेहिं सं संघटितव्यं जतितव्यं परकमितवं अरिंस च णं अट्टे णो पमातेतव्यं भवति - असुयाणं धम्माणं सम्मं सुणता अन्तवं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुतब्वं भवति २ पावार्ण कम्माणं संजमेणमकरणताते अच्भुट्टेयन्वं भवति ३ पोराणाणं कम्माणं तवसा विचिणताते विसोहणताते अभुट्टेतब्वं भवइ ४ असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टे यब्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुद्वेयन्वं भवति ६ गिलास अगिला वैयावञ्चकरणताए अन्मुद्वेयन्वं भवति ७ साहम्मिताणमधिकरणंसि उत्पांसि तत्य अनिस्सि तोषस्तिो अपक्खग्गाही मज्झत्थभावभूते कह साहम्मिता अप्पसदा अप्पझंझा अप्पतुमतुमा उवसामणताते अब्दु भवति १० (सू० ६४९) महामुकसहस्सा रेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उर्दू उच्चतेणं पन्नता
Far Far & Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~314~
anthray org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः