________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६४५-६४८]
श्रीस्थाना
स्थाना
वृत्तिः
प्रतिमास
॥४४०॥
प्रत सूत्रांक [६४५-६४८]
यमपृथ्व्यः सू०६४५.
खेते मह जोयणाई माहलेणं पण्णत २ ईसिपम्भारात णं पुढवीते अट्ठ नामधेजा पं० त०-ईसिति वा ईसिपम्भाराति
वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३ (सू०६४८) 'अहमिए'त्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिदिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवम टमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिक भिक्षाणां सर्वाग्रतो भवत इति, 'अहासुत्सा' 'अहाकप्पा अहामग्गा अहातचा सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् दृश्य 'अणुपालिय'त्ति आत्म
संयमानुकूलतया पालिता इति । तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीट्रावांश्च प्रतिपादयन् 'अढविहे'त्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम् , नवरं प्रथमसमयनैरपिका नरकायु प्रथमसमयोदये इतरे वितरस्मिन् एवं सर्वेऽपि १, अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्रं, तत्र 'संयमे'त्ति चारित्रं, स चेह तापद् द्विधा-सरागवीतरागभेदात् , तत्र सरागो द्विधा-सूक्ष्मवादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयमेदाए द्विधा, एवं चतुर्दा सरागसंयम इति, तत्र प्रथमः समयः प्राप्ती यस्य स तथा, सूक्ष्मा-किट्टीकृतः सम्परायः -कषायः सञ्जवलनलोभलक्षणो वेद्यमानो यस्मिन् स तथा, सह रागेण-अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः
सरागस्य षा साधो संयमो यः स तथा पश्चारकर्मधारय इत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अर्थ Mाद्विविधोऽपि श्रेणियापेक्षया पुन विध्यं लभमानोऽपि न विवक्षित इति चतुर्की नोका, सथा चादरा-अकिष्टीकृत्ताः
दीप अनुक्रम [७८२-७८५]
Firparantarvaataand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~313~