________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा:
प्रत
सूत्रांक
[६३५-६४४]
-4-%649450954:56-645
गति अष्टसु तिर्यश्चोऽप्युत्पधन्ते इति भूतभवापेक्षया तिर्यग्भिमिश्रास्तिर्य मिश्रास्ते मनुष्या उपपन्ना-देवतया जाता येषु । ते तिर्यडिमश्रोपपन्नका इति, परियायते-गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा-गमनं प्रयोजनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शकादीनामिन्द्राणामिति । देवत्वं च तपश्चरणादिति तद्विशेषमाह
अहमियाणं मिक्खुपडिमाण चतसहीते राइदिएहि दोहि व अट्ठासीतेहिं मिक्खासतेहिं अहासुत्ता जाप अणुपालितावि भवति (सू०६४५) अवविधा संसारसमावनगा जीवा पं००-पढमसमयनेरतिता अपदमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अवविधा सम्बजीवा पं० २०-नेरतिता तिरिक्खजोणिता तिरिक्स जोणिणीओ मणुस्सा मणुस्सीमो देवा देवीओ सिद्धा २ अथषा अवविधा सव्वजीवा पं० सं०-आभिणियोहितनाणी जाव केवलनाणी मतिमन्नाणी सुतअण्णाणी विभंगणाणी ३ (सू०६४६) अट्ठविधे संजमे पं० त०-पढमसमयमुहुमसंपरागसरागसंजमे अपढमसमयमुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपहमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयतवसंतकसायवीतरागसंजमे पढ़मसमयखीणकसायवीतरागसंजमे अपढमसमयखीण (सू० ६४७) अट्ठ पुढवीओ पं० २०-रवणप्पभा जाब अहे सत्तमा ईसिपन्भारा १ ईसीपब्भाराते ण पुढवीते बहुमज्नदेसभागे भट्ठजोयगिए
दीप
अनुक्रम [७४६-७८१]
१ दशमे स्थान के वक्ष्यन्ति यद् भाभियोगिका बिमानीभवन्तीति ।।
स्था
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~312~