SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३५ -६४४] दीप अनुक्रम [७४६ -७८१] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ४३९ ॥ [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-] मूलं [६३६ - ६४४ ] + गाथा: स्थान [८], ८ स्थाना० दिक्षु द्वौ द्वौ हिमवत्कूटसमाः अत्र प्रथमः पद्मोत्तरः पौरस्त्ये शीताया उत्तरकूले ॥ ४ ततश्च नीलवान् सुहस्ती तथांजनगिरिः कुमुदः तथा पलाशावतंसकः अष्टमो रोचनगिरिश्च ॥५॥ ] जगती वेदिकाधारभूता पाली । 'सिद्ध'गाहा, सि- उद्देशः ३ द्धायतनोपलक्षितं कूटं सिद्धकूटं तच्च प्राच्यां, ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तद्गिरिनायक देवभवनाधिष्ठितं, हैमवतकूटं हैमवद्वर्षनायकदेवावासभूतं, रोहितकूटं रोहिताख्यनदीदेवता सत्कं हीकूटं महापद्माख्यतत्हदनिवासि हीनामक देवतासत्कं हरिकान्ताकूटं तन्नामनदीदेवतासत्कं हरिवर्षकूटं हरिवर्षनायकदेवसत्कं वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा 'सिद्धे रूप्पी'त्यादि, कण्ठ्यम्, 'जंबूदीवे'त्यादि, क्षेत्राधिका रात् रुचकाश्रितं सूत्राष्टकं कण्ठ्यं, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्त्तिनि प्रा* ग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र 'रिट्टे' त्यादि गाथा स्पष्टा तेषु च नन्दोत्तराद्याः दिक्कुमार्यो वसन्ति भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति एवं प्रतीच्याः तालवृन्तहस्ताः, एवमौदीच्याश्चामरहस्ताः, देवाधिकारादेव 'अह अहे' इत्यादिपञ्चसूत्री कण्ठ्या, नवरं 'अहेलोगवत्थब्बाओ'त्ति, “सोमणसगंधमायणविज्जुप्पभमालवंतवासीओ। अट्ठ दिसिदेवयाओ वत्थवाओ अहे लोए ॥ १ ॥” इति [ सौमनसगन्धमादन विद्युत्प्रभ माल्यवद्वासिन्यः अष्टौ दिग्देव्यः अधोलोकवास्तव्याः, ॥ १ ॥ ] भोगंकराद्या अष्टो या अर्हतो जन्मभवनसंवर्त्तकपवनादि विद्धतीति ऊर्ध्वलोकवास्तव्याः तथा च "नंदणवणकूडेसुं एयाओ उठोयवस्थब्वाउ"त्ति, [ नन्दनवन कूटेषु एता उर्ध्वलोकवास्तव्याः ॥ ] याः अभवईलकादि कुर्वन्तीति । 'तिरियमिस्सोववन्न Education Sanlond Far Far Privas Use Only जम्बू गुहा वक्षारनग री अर्हदा४ दिदीर्घवैताढ्यचू लिकादिहस्तिकूटकल्पादि, सू० ६३५ ६४४ ॥ ४३९ ॥ ~311~ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते yo "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy