________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९७]
SACSCAR
दीप
मिह कायव्यं ॥१॥" इति, [आचार्योपाध्यायस्थविरतपस्विशैक्षग्लानानां । साधर्मिककुलगणसंघस्य संगतं तदिह व्यम् ॥ १॥]
पंचहि ठाणेहि सगणे णिगंधे साइम्मितं संभोतितं विसंभोतितं करेभाणे णातिकमति, सं०-सकिरितठ्ठाणं पडिसेवित्ता भवति १ पहिसे वित्ता णो आलोएइ २ आलोइत्ता णो पट्टवेति ३ पट्ठवेत्ता णो णिविसति ४ जाई इमाई थेराणं ठितिपकापाई भवति ताई अतिरंथिय २ पदिसेवेति से हंदऽहं पडिसेवामि किं मं थेरा करिस्संति ? ५ । पंचहिं ठाणेहिं समणे निग्गंधे साहमितं पारंचित करेमाणे णातिकमति, तं-सकुले वसति सकुलस्स भेदाते अन्भुट्टित्ता भवति १ गणे वसति गणस्स मेताते अन्भुटेता भवति २हिंसप्पेही ३छिदप्पेही ४ अमिक्खणं पसिणाततणाई पउंजित्ता भवति ५।(सू०३९८) आयरियउवझायरसणं गर्णसि पंच बुग्गवाणा पं० त०-आयरियश्वज्झाए णं गणंसि आणं वा धारण वा नो सम्म पउंजेत्ता भवति १ आयरियउवमाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पतंजित्ता भवति २ आयरियजवज्झाते गणंसि जे मुत्तपज्जवजाते धारेति ते काले २ णो सम्ममणुप्पवातित्ता भवति ३ आयरियउवज्झाए गर्णसि गिलाणसेहवेयावचं नो सम्ममध्भुद्वित्ता भवति ४ आयरियउवज्झाते गणसि अणापुच्छितचारी यावि हवइ नो आपुग्छियचारी ५ । आवरियतवज्झायरस णं गर्णसि पंचाबुग्गहठ्ठाणा पं० २०-आयरियवशाए गणसि आणं वा धारण वा सम्म परंजिता भवति, एवमधारायणिताते सम्म किइकम्मं पउँजित्ता भवइ आयरियजवझाए णं गणंसि जे सुनपजवजाते धारेति ते काले २ सम्म अणुपवाइत्ता भवइ आयरियउवज्झाए गणंसि गिलाणसेहवेतावचं सम्म अब्भुहिता भवति आय
अनुक्रम [४३१]
++CSC
~32~