________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३९९]
॥३०॥
दीप
श्रीस्थाना- रियउपमझाते गणसि भापुरिछयचारी याचि भवति णो अणापुच्छियचारी (सू० ३९९) पंच निसिजाओ पं० सं०
18 स्थाना० सूत्रउन्हुती गोदोहिता समपायपुता पलिका अद्धपलितका । पंच अज्जबढाणा पं० तं-साधुजन साधुमहयं साधुलाघवं
| उद्देशः१ वृत्तिः साधुखंती साधुमुत्ती (सू०४००)
विसंभोगसाम्भोगिक-एकभोजनमण्डलीकादिक विसाम्भोगिकं-मण्डलीबाह्यं कुर्वन्नातिकामति आज्ञामिति गम्यते, उचित
पाराश्चिते प्रवादिति, सक्रिय--प्रस्तावादशुभकर्मवन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं, प्रतिषेव्य गुरवे ना-18
टब्युद्धहेतलोचयति-न निवेदयतीति द्वितीयं, आलोच्य 'गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तुं नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्वेशः परिभोग' इति वचनान्न परिमुळे-नासेवत इत्यर्थः इति चतुर्थ, या-12 नीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां' स्थविरकल्पिकानां 'स्थिती समाचारे' प्रकल्प्यानि-प्रकल्पनीयानि यो-x
सू०३९८ग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्च-मासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थि
NA ३९९
४०० | तिप्रकल्प्यानि तानि 'आइयंचिय अइयंचिय'त्ति अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिपेवते तदन्यानीति गम्यते, अथ स-151 छाटकादिः साधुरेवं पालोचयति-यथा नैतत्प्रतिषेवितुमुचितं गुरुनौं बाह्यौ करिष्यति, तत्रेतर आह-'सें' इति तद- कल्प्यजातं 'हंदे'त्ति कोमलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविराः' गुरवः करिष्यन्ति ?
न किशित्तै रुष्टैरपि में कर्तुं शक्यते इति बलोपदर्शनं पञ्चममिति । 'पारंचियंति दशमप्रायश्चित्तभेदवन्तमपहृतलि-13॥३०॥ & झादिकमित्यर्थः कुर्वनातिकामति सामायिकमिति गम्यते, कुले-चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव कुलस्य भेदा-1
अनुक्रम [४३३]
SAMEucator
.
ForParamasPramond
साम्भोगिक, विसाम्भोगिक, पारंचिय आदि शब्दानाम् व्याख्या
~33~