________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
65
प्रत सूत्रांक [३९७]
दीप
श्रीस्थाना-अपना च त्रिविधोत्कृष्टा मध्यमा जघन्या च सुप्तस्योत्कृष्टा निषण्णा मध्या स्थिता जपन्या ॥१॥ निर्वर्णा त्रिविधा भ- ५स्थाना० असूब वति अवमंथिता पार्था तथा उत्ताना] निषण्णापि त्रिविधा-"गोदुह उक्कुडपलियंकमेस तिविहा य मज्झिमा होइ। उद्देशः १ वृत्तिः तइया उ हस्थिसोंडगपायसमपाइया चेव ॥४॥” इति [(निषण्णा) गोदोहिकोत्कुटपर्यंका एषा त्रिविधा च मध्यमा दुर्गमसुग
भवति तृतीया तु हस्तिसोंडिका पादसमपादिका चैव ॥१॥] इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनर-15 मक्षान्ति॥२९९॥
प्युत्कृष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपि स्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापि प्रधाने-दासत्याधु|तरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । तथा महानिर्जरो-बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च महद्-आत्यन्तिकं पुन- क्षिप्तादिरुद्भवाभावात् पर्यवसानं-अन्तो यस्य स तथा, 'अगिलाए'त्ति अग्लान्या-अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः प-13 स्थानादि थप्रकारः, तद्यथा-प्रजाजनाचार्यों दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यों वाचनाचार्यश्चेति, तस्व वै- सू०३९५ यावृस्य-व्यावृत्तस्य-शुभन्यापारवतो भावः कर्म वा वैयावृत्त्य-भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्य-वियावृत्त्यं वैयावृत्त्यं तत्कुर्वाणो-विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः-सूत्रदाता स्थविरः स्थिरीकरणात् अथवा जात्या
सू०३९७ पष्टिवार्षिक: पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी-मासक्षपकादिः ग्लान:-अशको व्याध्यादिभिरिति, तथा 'सेह'त्ति शिक्षकोऽभिनवप्रव्रजितः 'साधर्मिक' समानधर्मा लिङ्गतः प्रवचनतश्चेति, कुलं-चान्द्रादिक साधुसमुदायविशेषरूपं प्रतीत, गण:-कुलसमुदायः सङ्घो-गणसमुदाय इत्येवं सूत्रद्वयन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उच-"आयरियउवझाए थेरतवस्सीगिलाणसेहाणं । साहमियकुलगणसंघ संगयं त
अनुक्रम [४३१]
२९९
AMEducational
~31