________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९७]
CCCC0-
दीप
Bासन-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिफ्यादिकया
कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी 'वीरासनं' भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने
या कायावस्था तद्रूपं, दुष्करं च तदिति, जत एव वीरस्य-साहसिकस्यासनमिति वीरासनमुक्तं तदस्थास्तीति वीरास४ानिका, तथा निषद्या-उपवेशनविशेषः, सा च पश्चधा, तत्र यस्यां समं पादी पुती च स्पृशतः सा समपादपुता १ यस्यां |
तु गोरिवोपवेशनं सा गोनिषधिका २ यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाव्यास्ते सा हस्तिसुण्डिका ३ पर्यद्वार्द्धपर्यङ्का च प्रसिद्धा, निपद्यया चरति नैपधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः, तथा लगण्डं फिल दुःसंस्थितं काष्ठं तन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् | स लगण्डशायी, तथा आतापयति-आतापनां शीतातपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-बावरणं अस्येत्यप्रावृतका, तथा न कण्डूयत इत्यकण्डूयका, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम्-"उद्धवाणं | ठाणाइयं तु पडिमा य होति मासाई। पंचेव णिसेज्जाओ तासि विभासा उ कायब्वा ॥१॥ वीरासणं तु सीहासणेब्व | जहमुक्कजाणुगणिविट्ठो । डंडे लगण्डउवमा आययकुज्जे य दोण्हंपि ॥ २॥ आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य । उकोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना ॥३॥तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा" इति [ स्थानादिकमेवोर्णस्थानं प्रतिमा भवन्ति मासाद्याः । निषद्याः पंचैव तासां विभाषा तु कर्तव्या ॥१॥ ऊर्तजानुको (मुक्तजानुका) यथा सिंहासने निविष्टः वीरासनं दंडेन लगंडेन उपमा द्वयोरपि आयतकुब्जरवयोः॥१॥ आता
अनुक्रम [४३१]
0-56-4-55%25%2587
~30~