________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
वृत्तिः
प्रत
२९८॥
सूत्रांक [३९७]
दीप
तथा 'तज्जातेन' देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युप-४५स्थाना० निधिः-प्रत्यासन्नं यद्यथाकथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यर्थः इत्योपनिधिका, उपनिहितमेव वा यस्य ग्रहण-14
उद्देशः१ विषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाणप्रत्यये औपनिहित इति, तथा शुद्धा-अनतिचारा एषणा-दालि
दुर्गमसुगतादिदोपवर्जनरूपा 'संसहमसंसट्टे'त्यादिसप्तप्रकारा अन्यतरा वा तया चरतीत्युत्तरपदवृया शुद्धषणिकः, सङ्ख्याप्र
मक्षान्तिधानाः-परिमिता एव दत्तयः-सकृद्भक्कादिक्षेपलक्षणा ग्राह्याः यस्य स सङ्ख्यादत्तिका, दत्तिलक्षणश्लोकः-"दत्ती उ
सत्याधुजत्तिए वारे, खिबई होति तत्तिया। अवोच्छिन्नणिवायाओ, दत्ती होइ दवेतरा ॥१॥" इति [यावतीवाराः क्षिपति तावत्यो|
यो क्षिप्तादिदत्तयो भवन्ति । अव्युच्छिन्ननिपाता वेतरयोर्दत्तिर्भवति ॥१॥] तथा दृष्टस्यैव भक्तादेलाभस्तेन चरतीति तथैव दृष्टला
स्थानादि भिकः, पृष्टस्यैव साधो! दीयते ते? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिक, आचाम्लं-समयप्रसिद्धं तेन चर-| तीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निम्विकृतिका, पुरिमार्द्ध-पूर्वाहलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य सका
|वैयावृत्त्यं तथा, परिमितो-द्रव्यादिपरिमाणतः पिण्डपातो-भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिका, भिन्नस्यैव-स्फोटितस्यैव | पिण्डस्य सक्तुकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्नपिण्डपातिकः । ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदु-1 च्यते-'अरसं' हिड्नवादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं-विगतरस पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि । 'ठाणाइए'त्ति स्थान कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति, उत्कुटुका
अनुक्रम [४३१]
सू०३९७
मनस्यव-स्फोटितस्यैव
॥२९८
मन्यत्रापि
An ElucatonianRH
~29~