________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा:
श्रीस्थानाअसूत्रवृत्तिः
॥४३८॥
प्रत सूत्रांक [६३५-६४४]
दयो भवन्तीति 'अट्ठ अरहंत'त्ति उत्कृष्टतोऽष्टावर्हन्तो भषम्तीति, प्रत्येक विजयेषु भावात् , एवं चक्रवादयोऽपि, स्थाना. एवं च चतुष्यपि महानदीकुलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्जिनस्तु यद्यपि शीताशीतोदानधोरेकैकस्मिन् उद्देशः ३ कूले अष्टावष्टावुत्पद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपि वासुदेवचतुष्टया- जम्बूगुहाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्तिनो वक्षारनग
भवन्ति, एवं जघन्यतोऽपि चक्रवर्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्टाविंशतिरेव, यासुदेवसहचरत्वाद्बलदेवा अप्येव- री अर्हदामामिति । 'दीहवेय'त्ति दीर्घग्रहणं वर्तुलवैताळ्यव्यवच्छेदार्थ, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नी-12 | दिदीर्घवै
लववर्षधरपर्वतदक्षिणनितम्बस्थितानि पष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतो-४ | ताड्यचूरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति,&ालिकादिएवं सिन्धुकुण्डान्यपि । 'अट्ट उसभकूट'त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु सद्भावात् ते च वर्षधरपवारहस्तिकूटतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्-"सब्वेवि उसभकूडाकस्पादि, उम्बिद्धा अढ जोयणा होति । वारस अट्ट य चउरो मूले मज्नुवरि विच्छिन्ना ॥१॥"[सर्वेऽपि ऋषभकूटा अष्टयोज- सू०६३५नान्युद्विद्धाः भवन्ति । मूले मध्ये उपरि च द्वादशाष्टौ चत्वारि विस्तीर्णाः॥१॥] इति, देवास्तनिवासिन एवेति, नवरं
६४४ 'एत्थ रत्तारत्तावईओ सासिं चेव कुंड'त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताच्या इत्यादि सर्व समानं केवलं गंगा-४॥४३८ ॥ सिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रकादिकुण्डानि बाच्यानीति, तथाहि-अट्ठ रत्ताकुण्डा प
दीप
अनुक्रम [७४६-७८१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~309~