________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा:
कमवा
प्रत
सूत्रांक
[६३५-६४४]
सामलिदुमरस । एसेव गमो नवरं पेढं कूडा य रययमया ॥१॥" इति [देवकुरुपश्चिमा. गरुडावासस्य शाल्मलिद्धट्रमस्य एष एव गमो नवरं पीठं कूटाश्च रजतमया ॥१॥] अत एव एवं चेवे'त्युक्त, गुहासूत्रे व्यक्के । जम्ब्वादीनि च | वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तगतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररू-1 पणाय च जम्बू इत्यादिक सूत्रप्रपञ्चमाह-सूत्रसिद्धश्चार्य, नवरं सूत्राणामयं विभागो-वे आद्ये वक्षस्काराणां २ चत्वारि |च प्रत्येक विजयनगरीतीर्थकारादिदीपवैतान्यादीना १८ मेकं चूलिकायाः १९, एवं धातकीपंडादौ धातक्यादिसूत्रपू-टू
ण्येतान्येव द्विद्धिर्भवन्तीति, तथा मालवच्छैल मेरोः पूर्वोत्तरविदिग्व्यवस्थित लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजया:-क्षेत्रविभागा इति, 'जाव पु
क्खलावई'त्ति भणनात् 'मंगलायत्ते पुक्खले'त्ति द्रष्टव्यं, 'जाव मंगलावई'त्तिकरणात् 'महावच्छे बच्छावई रम्मे रम्मए है रमणिज्जे' इति दृश्य, 'जाव सलिलावईत्तिकरणात् 'सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्य, 'जाव गं
घिलावई'त्तिकरणात् 'महावप्पे वप्पाबई वग्गू सुवग्गू गंधिले'त्ति दृश्यं 'खेमपुरा चेव जाव'त्तिकरणात् 'अरिठ्ठा रिहावई खग्गी मंजूसा उसहपुरी'ति दृश्य, 'सुसीमा कुण्डला चेव जावत्तिकरणात् 'अपराजिया पहंकरा अंकावई पम्हावई सुभा', इति दृश्यं, 'आसपुरा जाव'त्तिकरणात् 'सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्य, वैजयन्ती जावत्तिकरणात् 'जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झत्ति दृश्य, एताश्च क्षेमादिराजधान्यः कच्छादिविज-| यानां शीतादिनदीसमासन्नखण्डनयमध्यमखण्डे भवंति नवयोजनविस्तारा द्वादशयोजनायामाः। मासु च तीर्थकरा
दीप
अनुक्रम [७४६-७८१]
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~308~