SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६३५ -६४४] दीप अनुक्रम [७४६ -७८१] श्रीस्थानाझसूत्रवृत्तिः ॥ ४३७ ॥ [भाग-6] “स्थान” - अंगसूत्र - ३ (मूलं + वृत्ति:) स्थान [८], उद्देशक [-] मूलं [६३६-६४४] + गाथा: + तत्थऽणाढियसुरस्स | तिसु पासाया सासु तेसु सीहासणा रम्मा ॥१॥ ते पासाया कोर्ससमूसिया कोसमद्धविच्छिन्ना | विडिमोवरि जिणभवणं कोसद्धं होइ विच्छिन्नं ॥ २ ॥ देसूणकोसमुचं जंबू अट्ठस्सएण जंबूर्ण । परिवारिया विराय तत्तो अप्पमाणाहिं ॥ ३ ॥ [भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य । त्रिषु शालेषु प्रासादाः तेषु सिंहासनानि रम्याणि ॥ १ ॥ ते प्रासादाः कोशसमुच्छ्रिता अर्धक्रोशविस्तीर्णाः विडिमोपरि जिनभवनं क्रोशार्द्धविस्तीर्ण भवति ॥ २ ॥ देशोनकोशोचं जंबूनामष्टशतेन परिवृता जंबूर्विराजते ततोऽर्धप्रमाणाभिः ॥ ३ ॥ ] तथा त्रिभिर्योजनशतप्रमागैर्वनैः संपरिक्षिप्ता - "जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वणसंडं । चउरो दिसासु भवणा विदिसासु य होंति पा साया ॥ १ ॥ कोसपमाणा भवणा चढवावी परिगया य पासाया । कोसद्धवित्थरा कोसमूसियाऽणाढियसुरस्य ॥ २ ॥ पंचेव धणुसयाई ओवेहेणं हवंति बाबीओ। कोसद्धवित्थडाओ कोसायामाउ सब्वाउ ॥ ३ ॥ इति “पासायाण चण् भवणाण य अंतरे कूडा ॥” [जंबूतः पंचाशदिक्षु विदिक्षु गत्वा प्रथमवनखंडं चतसृषु दिक्षु चत्वारि भवनानि विदिक्षु प्रासादाच भवन्ति ॥ १ ॥ क्रोशप्रमाणानि भवनानि चतुर्वापीपरिगताश्च प्रासादाः क्रोशार्द्ध विस्तराः क्रोशोच्छ्रिताः अनादतसुरस्य ॥ २ ॥ वाप्यः उद्वेधेन पंचधनुःशतानि भवंति कोशार्धविस्तृताः क्रोशायामा एव सर्वाः ॥ ३ ॥ चतुर्णां प्रासादानां भवनानां चान्तरे कूटाः ॥ ] तानि चाष्टौ यदाह – “अडुसभकूडतुला सब्बे जंबूणयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥ १ ॥” इति [ ऋषभकूटतुस्या अष्टौ सर्वे जांबूनदमया भणिताः तेषामुपरि जिनभव| नानि क्रोशप्रमाणानि परमरम्याणि ॥ १ ॥ ] कूटशाल्मली जम्बूतुल्यवक्तव्यता, यदाह - "देवकुरुपच्छिम गरुतावासस्स Far For Privas Use On ८ स्थाना० उद्देशः ३ जम्बूगुहावक्षारनग री अर्हदादिदीर्घवे ~307~ ताढ्यचू लिकादि हस्तिकूटकल्पादि सू० ६३५६४४ ॥ ४३७ ॥ anuray.com पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy