________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा:
प्रत सूत्रांक [६३५-६४४]
40545*55
२०-अलंबुसा मितकेसी पोंडर गीतवारुणी । आसा य सञ्चगा चेव, सिरी हिरी व उत्तरतो ॥१॥ ८ अट्ठ महेलोगवत्थब्यातो दिसाकुमारिमहत्तरितातो पं० २०-मोगकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१॥१ अह उसृलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पं० २०–ोघंकरा मेधवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुष्फमाला अणिदिता ॥१॥२ (सू० ६४३) अट्ठ कंप्पा तिरित्तमिस्सोववन्नगा पं० २०-सोहम्मे जाव सहस्सारे ३, एतेसु णमट्ठसु कप्पेसु अट्ठ इंदा पं० तं०-सके जाव सहस्सारे ४, एतेसि णं अवहमिदाणं अट्ठ परियाणिया विमाणा पं० २०-पालते पुष्फते सोमणसे सिरिवच्छे गंदावते कामकमे पीतिमणे विमले ५ (सू० ६४४ 'जंबू ण'मित्यादि, जम्बूः-वृक्षविशेषस्तदाकारा सर्वरलमयी या सा जम्बूर, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्श-| नेति तस्या नाम, सा चोत्तरकुरूणां पूर्वाद्धे शीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगन्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनु शतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य द्विगन्यूतोच्छ्रितसच्छत्रतोरणचतुरस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामष्टयोजनायामविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, 'अह जोयणाईमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहुमध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युद्वेधगम्यूतिद्वयेनाधिकानीति भावः सब्बांग्रेण-सर्वपरिमाणेनेति, तस्याश्च चतस्रः पूर्वादिदिक्षु शाखाः, तत्र पूर्वशाखायां "भवर्ण कोसपमाण सयणिज्ज
दीप
A 4 %
अनुक्रम [७४६
-७८१]
A8
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~306~