________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६२७]
प्रत
सूत्रांक
[६२७]
5 मनोवृत्तिरभवत्, ततो जगद्गुरुरगादीत-मा दैन्यं ब्रज यतस्ततस्त्वमुद्त्याऽऽगामिन्यामुत्सर्पिण्या भारते वर्षेऽममाभिधानो
द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनाईनो नगरी गत्वा घोषणां कारयाशकार यदु
ताहता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रनजति तस्याहं निष्क्रमणमहिमानं वितनो18|मीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः-वयं युष्माभिरनुज्ञाताः प्रजजामा, ततस्ता महान्तं निष्क्रमणमहिमानं
कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान् , भगवांस्तु ताः प्रवाजितवान्, ताश्च विंशतिवर्षाणि प्रत्रग्यापर्याय परिपाल्य मासिक्या संलेखनया परमोच्छासनिःश्वासाभ्यां सिद्धा इति । एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पू
स्य स्वरूपमाह-वीरियपु'त्यादि, वीर्यप्रवादास्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे दिनचर्याध्ययनवत् चूलावस्तूनि त्वाचाराप्रवदिति ॥ वस्तुवीयोदेव गतयोऽपि भवन्तीति ता दर्शयन्नाह
भट्ट गतितो पं० २०-णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोलणगती पन्भारगती (सू० ६२८) गंगासिंधुरत्तारतपतिदेवीण दीवा अट्ट २ जोयणाई आयामविक्खंभेणं पं० (सू० ६२९) उकामुहमेहमुहविजुमुह विजुवंतदीवाणं दीषा अट्ठ २.जोयणसयाई आयामविक्खंभेणं पं० (सू० ६३०) कालोते णं समुद्दे अह जोयणसयसहस्साई धकावालविक्रमेण पन्नत्ते (सू०६३१) अम्भतरपुक्खरहे णं अट्ठ जोयणसयसहस्साई चकवालविक्खंभेणं पं०, एवं वाहिन खुक्खरजेवि (सू० ६३२) एगमेगस्स णं रनो चाचरंतचकवट्टिस्स अट्टसोवन्निते काकिणिरयणे उत्सले दुवालसंसिते
अट्ठकणिते अधिकरणिसंठिते पं० (सू०६३३) मागभरस जोयणस्स अट्ट धणुसहस्साई निधत्ते पं० (सू०६३४) स्था०७३
दीप
अनुक्रम [७३९]
CROSS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~300~