________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६२५]
प्रत
सूत्रांक
[६२५]
श्रीस्थानागुम्मै परमततं धणुद्धतं कणगरहं भरहं १ (सू० ६२५) कण्हस गं वासुदेवस्स अट्ट अम्गमहिसीओ भरहतो णं अरिठ्ठ
८स्थाना० सूत्र
नेमिस्स अंतिते मुंडा भवेता अगारातो अणगारितं पश्यतिता सिद्धाओ जाव सम्बदुक्सप्पहीणाओ,०-पउमावती | उद्देशः३ वृत्तिः
गोरी गंधारी लक्खणा सुसीमा जंववती सच्चभामा रुप्पिणी कण्हअग्गमहिसीओ २ (सू० ६२६) वीरितपुवस्स णं अट्ठ | महापद्मचत्थू अह चूलिआवत्थू पं० (सू०६२७)
| राजर्षया' .॥४३३॥
NI 'अरहा 'मित्यादि सुगम, नवरं 'महापउमें त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति सिद्धकृ
इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, 'मुंडा भवित्त'त्ति मुण्डान् भावयित्वेति । कृष्णाग्रमहिषीवक्तव्यता त्वन्त- ष्णाग्रमकृशाङ्गादवसेवा, सा चेयं-किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन , अरिष्ठ-टू हिष्यः वीनेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, यप्रवादवततः कृष्णो वन्दित्वाऽभ्यधात्-अस्या भदन्त! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिर्मितायाः प्र- स्त्वाद्याः |त्यक्षदेवलोकभूतायाः किंमूलको विनाशो भविष्यति?, भगवान् त्रिभुवनगुरुर्जगाद-सुराग्निद्वीपायनमुनिमूलको विनाशो
का विनाशासू०६२५भविष्यतीति निशम्य मधुमथनो मनस्येवं विभाषितवान्-धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूच्छितो
६२७ /न शक्नोमि प्रबजितुमिति, ततस्तमहनवादी-भोः! कृष्ण न भवत्ययमों यद्वासुदेवाः प्रवजन्ति, कृतनिदानत्वात्तेषां,131 अथाह भदन्त ! कोत्सत्स्ये?, भुवनविभुराह-दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानने न्यग्रोधस्याधः
X ॥४३३॥ सुप्तो जराकुमाराभिधानभात्रा काण्डेन पादे विद्धः कालं कृत्वा वालुकप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीन
PERHARॐॐ
दीप अनुक्रम [७३७]
SamEaucatunintimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~299~