SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६२४] ॐॐ प्रत पूर्वी सूत्रांक [६२४] गाथा अर्चि पूर्वयोः कृष्णराज्योर्मध्ये अधिर्मालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वलयः, दक्षिणयोमामध्ये शुभरे विमाने वरुणा, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गद्देतोयाः, अपरयोमध्ये सूराभे तुपिताः, अभ्यन्तरोत्तराया। अग्रे अकाभेऽव्यावाधार, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति, स्थापना चेयर 'अजहन्नुकोसेणं'ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो यू - अधिमीलि. लोकस्य मध्यभागवृत्तय इति धम्मोंदीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्या | विष्करणाय सूत्रचतुष्टयं-'अट्ट धम्मे' त्यादि, स्फुटं, नवरं धर्माधर्माकाशानां वैरोचन मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशाः, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्तनपरिवर्तनपरास्तत्स्वभाषाये ते अमध्यप्रदेशा इति । जीवमध्यप्रदेशादिप-1|| दार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थङ्करवक्तव्यता सूत्रद्वयेनाहअरहता णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अणगारित पठवावेस्सति, तं०-पउभं पउमगुम्म नलिणं नलिन इतरा ACCES दमप्रतिष्टामय ||१|| ५चन्द्राम ETHE धवराम दीप अनुक्रम [७३६] Et पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~298~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy