________________
आगम
(०३)
प्रत
सूत्रांक
[६२४]
गाथा
||||
दीप
अनुक्रम
[ ७३६ ]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४३२ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [६२४] + गाथा-१
स्थान [८],
अ धम्मस्थिगतमपतेसा पं० अट्ट अधम्मत्विगात० एवं चैव अट्ठ आगासत्विगा० एवं चैव अट्ठ जीवमज्झपएसा पं० ( सू० ६२४ )
'अवि' त्यादि सुगमं । आहारद्रव्याणि रसपरिणामविशेषथन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगतवर्णपरिणाम विशेषव स्वेनामनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह - 'उपि' इत्यादि सुगमं, नवरं 'उपि'ति उपरि 'हेहिं'ति अधस्तात् ब्रह्मलोकस्य रिष्ठाख्यो विमानस्तस्तस्येति भावः, आखाटकवत्समं तुल्यं सर्वासु दिक्षु चतुरस्रं चतुष्कोणं यत्संस्थानं - आकारस्तेन संस्थिताः आखाटकसमचतुरस्र संस्थानसंस्थिताः कृष्णराजयः - कालकपुद्गलपङ्कयस्तयुक्त क्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा दश्यते - 'पुरच्छिमे णं ति पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां 'स्पृष्टा' सृष्टवती, एवं सर्वा अपि वाच्या, तथा पौरस्त्यपाश्चात्ये द्वे बाधे कृष्णराजी पडसे-पट्टोटिके औत्तरदाक्षिणात्ये द्वे वाह्ये कृष्णराज्यौ श्यसे सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरस्राः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपङ्क्तिरूपत्वाद् इतिरुपप्रदर्शने वा विकल्पे मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात् तथा मघा पष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माघवती - सप्तमपृथिवी तद्वद्या सा माघवतीति वातपरिघादीनि तु तमस्कायसूत्रवज्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेष्वष्टौ ठोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञश्यामुच्यन्ते - अभ्यन्तरपूर्वाया अग्रे अर्चिर्विमानं तत्र सारस्वता देवाः,
Education tamational
Far Far & Pra Use On
८ स्थाना०
उद्देशः ३
आहारः कृष्णरा ज्याद्याः म
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
अत्र मूल- संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
~297~
ध्यप्रदेशाः
सू० ६२२
६२४
॥ ४३२ ॥
yog
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः