________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६३४]
PawantIR
न
C
सत्र
प्रत
त्ति
सूत्रांक
॥४३४॥
[६३४]
'अट्ठ-गईओं इत्यादि, सुगम, नवरं 'गुरुगइति भावप्रधानत्वान्निर्देशस्य गोरवेण-ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन स्थाना. या परमावादीनां स्वभावतो गतिः सा गुरुगतिरिति, या तु परप्रेरणात् सा प्रणोदनगतिर्वाणादीनामिव, या तु द्रव्यान्त-IX| उद्देश:३ राकान्तस्य सा प्राग्भारगतिथा नावादेरधोगतिरिति । अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वी- गतिगंगापस्वरूपमाह-'गंगे'त्यादि कण्ठ्यं, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्ड- दिद्वीपामध्यवर्तिनः। द्वीपाधिकारादन्तरद्वीपसूत्र, तत एव द्वीपवतः कालोदसमुद्रस्य प्रमाणसूत्र, तदनन्तरभाविनः पुष्करा- तरद्वीप. भ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेधमुख विद्युन्मुखविद्युदन्तशन्देषु प्रत्येकं द्वीप- कालोद
शब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलकारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दष्ट्रयो- | पुष्करार्धपरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये पष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तःकाकणी
पुष्कराः च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्ट स्थानकेऽवतारं कुर्वन्नाह-एगमेगे' इत्यादि, एकैकस्य राज- योजनानि श्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोपन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्द- सू०१२८विषयज्ञापनार्थ राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थ चतुरन्तचक्रवर्तिग्रहणमिति, अष्टसीवर्णिकं काफ-1XI ६३४ |णिरत्नं, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येका श्वेतसर्पपः षोडश श्वेतसर्षपा एक धाग्यमापकफलं दे धान्यमाषफले एका गुजा पश्च गुञ्जाः एकः कर्ममापकः षोडश कर्ममाषकाः एकः सुवर्णः, एतानि च मधुरतणफलादीनि भर- 5lu ४३४॥ तकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्तिनां तुल्यमेव काकणिरत्नमिति, पतलं द्वादशानि अष्टकर्णिकं अधिकरणीसं-15
दीप अनुक्रम [७४६]
%5%85%54545
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~301~