SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६१७] प्रत सूत्रांक [६१७] स्सइ'त्ति बादरवनस्पतिः, कन्दः-स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक्-छल्ली शाला-शाखा प्रवालं-अङ्करः पत्रपुष्पे प्रतीते । एतदानयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह-'अट्ट मुहुमत्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्मअनुद्धरिः कुन्धुः स हि चलन्नेव विभाव्यते न स्थितः सूक्ष्मत्वादिति १ पनकसूक्ष्म पनकः-उल्ली, स च प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र २ तथा बीजसूक्ष्म-शाल्यादिवीजस्य मुखमूले कणिका लोके या तुषमुखमित्युच्यते ३ हरितसूक्ष्म-अत्यन्ताभिनवोझिन्नपृथिवीसमानवणे हरितमेवेति ४ पुष्प-18 सूक्ष्म-वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५ अण्डसूक्ष्म-मक्षिकाकीटिकागृहकोकिलाब्राह्मशाणीककलास्याण्डकमिति ६ लयनसूक्ष्मं लयन-आश्रयः सत्त्वानां, तब कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति ७ स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति ८ । अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-'भरहस्से'त्यादि कण्ठ्यं, किन्तु 'पुरिसजुगाईति पुरुषा युगानीव-कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि 'अनुबई' सन्ततं यावत्करणात् 'बुद्धाई मुकाई परिनिबुडाईति, एतेषां चादित्ययश:प्रभृतीनामिहोतक्रमस्यान्यथात्वमध्युपलभ्यते, तथाहि-"राया आइचजसे महाजसे अइवले अबलभदे । बलविरियकत्तविरिए जलविरिए दंडविरिए य ॥१॥” इति [आदित्ययशा राजा महायशा अतिबलः बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दंडवीर्यः ॥१॥] इह चान्यथात्वमेकस्यापि नामान्तरभावादू गाथानुलोम्याच सम्भाव्यता दीप अनुक्रम [७२८] Eco पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~292~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy