________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६१२]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
प्रत
॥ ४२९॥
सूत्रांक
वसुंधरा २ सकस्स ण देविंदस्स देवरत्नो सोमस्स महारत्नो अटुग्गमहिसीओ पं०३ ईसाणस्स पं देविदास देवरन्नो वेसमणरस महारस्रो अहन्गमहिसीओ पं० ४ अट्ठ महागहा पं० सं०-चंदे सूरे सुके युहे वहस्सती अंगारे सणिपरे केऊ ५ (सू० ६१२) अढविधा तणवणस्ततिकातिया पं० सं०-मूले कंदे संधे तया साले पवाले पत्ते पुष्फे (सू० ६१३) चउरिदिया णं जीवा असमारभमाणस्स अटुविधे संजमे कजति, तं०-चक्युमातो सोक्खातो अवपरोवित्ता भवति, चक्खुमतेणं दुपयेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अवयरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेता भवति । चउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कजति, तं०-चक्खुमातो सोक्खाओ ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो (सू० ६१४) अट्ठ सुहुमा पं० सं०-पाणमुहुमे १ पणगसुहुमे २ वीयसुहुमे ३ हरितसुहुमे ४ पुष्फसुहुमे ५ अंडसुहुमे लेणमुटुमे ७ सिणेहसुहुमे ८ (सू० ६१५) भरहस्स णं रन्नो चाउरंतचकवहिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सम्वदुक्खप्पहीणाई, तं०-आविधजसे महाजसे अतिवले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते (सू० ६१६) पा. सस्स गं अरहओ पुरिसादाणितस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं०-मुझे अजयोसे वसिडे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे (सू० ६१७) तत्र 'सकस्से'त्यादि सूत्रपञ्चकं सुगम, नवरं महाग्रहा-महानिर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुपघातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनसतीनाह-'अट्ठविहे'त्यादि, सुगम, नवरं 'तणवण-
स्थाना० उद्देशः ३ अग्रमहिव्याद्या मूलाद्या चतुरक्षसंयमेतरौ सूक्ष्माणि सूयेयशआद्या पार्चगणिनः सू०६१२
[६१२]
दीप अनुक्रम [७२३]
६१७
॥४२९॥
JamEauratoKLE
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~291~