SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६११] प्रत सूत्रांक [६११] IAIभृती-पोषणे साधु कुमारभृत्य, तद्धि तन्वं कुमारभरणक्षीरदोषसंशोधनार्थ दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थ चेति १ कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसाररतशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति २ शलाकायाः कर्म शालाक्यं तत्प्रतिपादक तन्त्रं शालाक्य, एतद्धि ऊर्खचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादक तन्त्रमपि शस्यहत्येत्युच्यते, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखपायाजान्तर्गतशल्योखरणार्थमिति | ४ 'जङ्गोली ति विषविघाततन्त्रमगदतन्त्रमित्यर्थः, तद्धि सर्पकीटलूतादष्टविषनाशनार्थे विविधविषसंयोगोपशमनार्थ | चेति ५भूतादीनां निग्रहार्थं विद्यातन्त्र भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्ति कर्मबलिकरणादिग्रहोपशमनार्थेति ६ 'क्षारतन्त्र'मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७ रसः-अमृतरसस्तस्यायनं-प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थे च तत्प्रतिपादक शाखं रसायनतन्त्रमिति ॥ कृतरसायनश्च देववनिरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकाम्याह सकस्स णं देविंदस्स देवरन्नो अडग्गमहिसीओ पं० त०-पउमा सिवा सती अंजू अमला अच्छरा णवमिया रोहिणी १ ईसाणस्स णं देविंदस्स देवरस्रो अवग्गमहिसीओ पं०२०-कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता ॐॐॐॐॐॐॐ दीप अनुक्रम [७२२] Et पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~290~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy