________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६११]
प्रत सूत्रांक [६११]
श्रीस्थाना- छट्ठी सस्सामिवायणेत्ति स्वं च स्वामी च स्वस्वामिनी तयोर्वचनं-प्रतिपादनं तत्र स्वस्वामिवचने-स्वस्वामिसम्बन्धे स्थाना ङ्गसूत्र- इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वा गतस्य वाऽयं भृल्या, 'वायणे'तीह प्राकृतत्वाद् दीर्घरवं , सनिधीयते किया उद्देशः ३ वृत्तिः अस्मिन्निति सन्निधानं-आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाचास्य काले भावे च क्रियाविशेषणे, निमित्त
तत्र सन्निधाने तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदि पुष्यति, पुष्यनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह | विभक्तयः ॥४२८॥
लगवि दुह्यमानायां गतं, इह गमनक्रिया गोदोहनभावेन विशेषितेति ७, अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, छद्मस्थेत
प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्ठम्युक्ता, यथा हे रज्ञेयाजेयुवनिति श्लोकद्वयार्थः । उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, 'तत्थ'गाहा 'तइया'गाहा, इह 'हंदी'त्युप्र-1 यानि आ. दर्शने 'पयाणमित्ति सम्प्रदाने, 'अवणे'गाहा 'अवणे'त्ति अपनयेत्यर्थः, इदं चानुयोगद्वारानुसारेण व्याख्यातं, आद- युर्वेदः शेषु तु 'अमणे' इति दृश्यते, तत्र च स्यामन्त्रणतया गमनीयं, हे अमनस्के इत्यर्थः ॥ अथ वचनविभक्तियुक्तशास्त्रसं- सू० ६०८स्कारात् किं छद्मस्थाः साक्षाददृश्यार्थान् विदन्ति ?, उच्यते, नेत्याह-'अट्ठट्ठाणे त्यादि व्याख्यातं प्राक्, नवरं यावसत्करणात् 'अधम्मत्थिकार्य २ आगासत्थिकार्य ३ जीवमसरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्द ६ मिति द्रष्टव्यमिति,
एतान्येव जिनो जानातीत्याह च-एपाणी'त्यादि, सुगमं ।। यथा धर्मास्तिकायादीन जिनो जानाति तथाऽऽयुर्वेद-18 मपि जानाति, स चाय-अट्टविहे आउब्वेए' इत्यादि, आयु:-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे ४२८॥ विदन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः-चिकित्साशास्त्रं तदष्टविध, तद्यथा-कुमाराणां-बालकानां
६११
दीप अनुक्रम [७२२]
KEER
SamEaucatunintamate
Fit For
m
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~289~