________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६१७]
प्रत सूत्रांक [६१७]
श्रीस्थाना-1 इति । संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह-'पासे'त्यादि व्यक्तं, किंतु 'पुरिसादाणीयस्स'त्ति परुषाणां स्थाना०
सूत्र- मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधरा-तन्नायका आ- उद्दशः ३ वृत्तिः चार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माण जिणिदाणं" दर्शनानि
[देश नैव जिनेन्द्राणां गणानां मानं ॥] इति वचनात् 'जावइया जस्स गणा तावइया गणहरा तस्से'ति [यस्य या-18 उपमाद्वा॥४३०॥
वन्तो गणास्तावन्त एव गणधरास्तस्य ॥१॥] वचनाच, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाटस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति । गणध-18 | कृभूमिः राश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह
बीरराजअढविधे दंसणे पं० सं०-सम्मइसणे गिच्छईसणे सम्मामिच्छदसणे चक्खुदसणे जाव केवलसणे सुविणदसणे पयः (सू० ६१८) अट्ठविधे अद्धोवमिते पं० २०-पलितोवमे सागरोवमे उस्सप्पिणी ओस पिणी पोग्गलपरियढे तीतद्धा सू०६१८अणागतद्धा सम्बद्धा (सू० ६१९) अरहतो णं अरिट्टनेमिस्स जाब अट्ठमातो पुरिसजुगातो जुर्गतकरभूमी दुवासपरियाते अंतमकासी (सू० ६२०)। समणेणे भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता भगारातो अणगारितं पन्चाविता,
तं०-वीरंगव वीरजसे संजयएणिज्जते य रायरिसी । सेयसिवे उदायणे [तह संखे कासिबद्धणे ] (सू० ६२१) 'अहविहे दसणे इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित ॥४३०।। इति । सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयवाह-'अहविहे अद्धोवमिए' इत्यादि सुगम,
दीप अनुक्रम [७२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~293~