________________
आगम
(०३)
प्रत
सूत्रांक
[६१०]
गाथा
१-५
दीप अनुक्रम
[७२१]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ४२७ ॥
Educato
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [८],
उद्देशक [-],
मूलं [६१०] + गाथा १-५
वा (सू० ६१० ) अट्ठविधे आउवेदे पं० तं० कुमारमिथे कायतिमिच्छा सालाती सहहत्ता जंगोली भूतवेजा खार रसावणे (सू० ६११ )
'अट्ठ महानिमित्ते 'त्यादि, अतीतानागतवर्त्तमानानामतीन्द्रियभावानामधिगमे निमित्तं - हेतुर्यद्वस्तुजातं तनिमित्तं, तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते तानि च प्रत्येकं सूत्रवृत्तिवार्त्तिकतः क्रमेण सहस्रलक्ष कोटीप्रमाणानीतिकृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौमं भूकम्पादि तदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह - 'शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राज्यं च पीच्यते ॥ १ ॥ इत्यादि, उत्पादः - सहजरुधिरवृद्ध्यादिः २, स्वप्नो यथा 'मूत्रं वा कुरुते स्वप्ने, पुरीषं वाऽतिलोहितम् । प्रतिबुद्ध्येत् तदा कश्चिलभते सोऽर्थनाशनम् ॥ १ ॥' इति ३, अन्तरिक्षं-आकाशं तत्र भवमान्तरिक्षं गन्धर्व्वनगरादि, यथा 'कपिलं सस्यघाताय, माजिष्टं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयंकरम् ॥ २ ॥ इत्यादि ४, अनं- शरीरावयवस्तद्विकार आङ्गं शिरःस्फुरणादि, यथा 'दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिलाटे स्याद् ॥ १ ॥ इत्यादि ५, स्वरः-शब्दः षड्जादिः, स च निमित्तं यथा - 'सज्ञेण लम्भई विसिं, कथं च न वि णस्सइ । गावो मित्ता य पुत्ता य, नारीणं चेव वल्लभो ॥ १ ॥ इत्यादि, शकुनरुतं वा यथा – “विविचिविसद्दो पुन्नो, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिकुत्ती लाभ हेउत्ति ॥ १ ॥" इत्यादि ६, लक्षणं स्त्रीपुरुषादीनां यथा
Far Faria & Pras Use Only
८ स्थाना०
उद्देशः ३
निमित्तं
~ 287 ~
विभक्तयः
छद्मस्थेत
रज्ञेयाज्ञे
यानि आयुर्वेदः
सू० ६०८
६११
॥ ४२७ ॥
yog
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते