SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०७] प्रत 4%950155 सूत्रांक खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म, तदभावान्न परलोको नापि मोक्ष इति, यश्चतचतन्यं ततधर्म इति, अस्याक्रियावादिता स्फुटैव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच्च, भूतधर्मतापि न चैतन्यस्य, [अविकृतपित्ताद्याधारभूतभूता इति भावः] 8 विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शित, विशेषस्त्वन्यतो | ज्ञेय ऊह्यो वेति ॥ पते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह अविहे महानिमित्त पं० त०-भोमे उपपाते सुविणे अंतलिक्खे अंगे सरे लक्खणे वंजणे (सू०६०८) अदुविधा वयणविभत्ती पं० सं०---निदेसे पढमा होती, वीतिया उवतेसणे । ततिता करणंमि कता, चउत्थी संपदावणे ॥१॥ पंचमी त अवाताणे, छट्ठी सस्सामिवादणे । सत्तमी सन्निहाणत्थे, अट्ठमी आमंतणी भवे ॥२॥ तस्थ पढमा विभत्ती निहेसे सो इमो अहं वत्ति १ । वितीता उण उवतेसे भण कुण व तिमं व तं वत्ति ॥३२॥ ततिता करणंमि कया णीतं च कतं च तेण व मते वा ३ । हंदि णमो साहाते हवति चउत्थी पदाणमि ॥ ४ ॥ अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अबादाणे । छट्ठी तरस इमस्स प गतस्स वा सामिसंबंधे ॥५हवइ पुण सत्तमी तमिमंमि आहारकालभाचे त । आमंतणी भवे अहमी उ जह हे जुषाणती ॥६॥ (सू० ६०९) अट्ठ ठाणाई छउमस्थेणं सबभावेणं ण याणति न पासति, तं०-धम्मस्थिगात जाब गंध वात, एताणि चेव उम्पन्ननाणदसणधरे अरहा जिणे केवली जाणइ पासइ जाब गंध [६०७] दीप अनुक्रम [७१२] 55 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~286~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy