________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६०५]
प्रत सूत्रांक [६०५]
CLASS
आलोयणारिहे परिणामणारिहे तनुभयारिहे विवेगारिहे विउत्सग्गारिहे तवारिहे छेयारिहे मूलरिद (सू० ६०५) भट्ट मत
वाणा पं००-जातिमते कुलमते बलमते रूवमते तव० सुतक लाभ इसरितमते (सू०६०६) 'अहही त्यादि सुगम, नवरं 'आयारवं'ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्या, 'आहार'न्ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च-"आयारवमायारं पंचविहं मुणइ जो अ आयरइ । आहारवमवहारे आलोईतस्स सम्वति ॥२॥"[आचारवानाचारं पंचविधं जानाति यश्चाचरति आधारवानवधारयत्यालोचयतः सर्वमपि ॥२॥] 'ववहारवं'ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, "ओवीलए ति अपनीडयति-विलज्जीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपनीडका, अभिहितं च-“वषहारव ववहारं आगममाई उ मुणइ पंचविहं । ओवीलुवगृहंत जह आलोएछ त सव्वं ॥१॥" ति | [व्यवहारवान व्यवहारमागमादिपंचविधं जानाति अपनीडयत्यनालोचयन्तमालोचयति यथा तत् सवै ॥२॥] 'पकुब्वए'त्ति आलोचिते सति यः शुद्धिं प्रकर्षेण कारयति स प्रकारीति, भणितं च-"आलोइयमि सोहिं जो कारावेइ सो पकु
व्वीओ।" इति, [आलोचिते यः शोधि कारयति स प्रकारी।] 'अपरिस्साईत्ति न परिश्रवति-नालोचकदोषानु॥४/पश्रुत्यान्यस्मै प्रतिपादयति य एवंशीला सोऽपरिधावीति, यदाह-"जो अन्नस्स पदोसे न कहेई व अपरिसाई सो18
होइ॥"[योऽन्यस्य दोषान् न कथयति एषोऽपरिश्श्रावी भवति॥१॥] इति, 'निजवए'चि निर्यापयति तथा करीति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च-"निज्जवओ तह कुणई निव्वहई जेण पच्छि-12
दीप अनुक्रम [७१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~280~