________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६०३]
प्रत
सूत्रांक
[६०३]
श्रीस्थाना- केको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान:-अष्टचक्रप्रतिष्ठितः, मञ्जूषावत्, तत्स्वरूप घेदम-"नवजो- स्थाना.
सूत्र- यणविच्छिन्ना बारसदीहा समूसियां अह । जक्खसहस्सपरिवुडा चकट्ठपइडिया नववि ॥१॥" [नवापि नवयोजन- उद्देशः ३ वृत्तिः विस्तीर्णानि द्वादशदीर्घानि अष्टसमुच्छ्रितानि यक्षसहस्रपरिवृतानि चक्राष्टकप्रतिष्ठितानि ॥१॥] द्रव्यनिधानवक्तव्य
आचार्यातोक्का, भावनिधानभूतसमितिस्वरूपमाह-'अट्ट समिईत्यादि, सम्यगितिः-प्रवृत्तिः समितिः, ईयायां गमने समिति-15
लोचक॥४२३॥ चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः, एषणायामुद्गमादिदोषवर्जनता, आदाने ग्रहणे भा-14
योर्गुणा कण्डमात्रायाः-उपकरणमात्राया भाण्डस्य वा-वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मानस्य च-साधुभाजनविशेषस्य
प्रायश्चित्
मदा निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्नवणखेलसिङ्घानजलानां पारिष्ठापनिकायां समितिः
सू०६०६स्थण्डिलविशुद्ध्या विक्रमेण, खेलो-निष्ठीप सिंघानो-नासिकाश्लेष्मेति, मनसः कुशलतायों समिति, वाचोऽकुक्षछत्व-18
६.४ #निरोघे समितिः, कायस्य स्थानादिषु समितिरिति ॥ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यखालोचकसाधोः प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह
अट्ठाई ठाणेहि संपन्ने अणगारे अरिहति बाढीपणा पडिच्छित्तए, ०-आतारवं आहारखं बवहारवं ओवीला पकुवरी अपरिस्याती निजावते अवातरंसी । अहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, जातिसंपन्ने कुलसंपन्ने विणयसंपने गाणसंपन्ने सणसंपन्ने चरित्तसंपन्ने खते दंते (सू०६०४) अढविहे पायच्छिते पं० सं०
दीप
अनुक्रम [७०८]
PU४२३॥
FFG
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~279~