________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [६०६]
प्रत
॥४२४॥
सूत्रांक
[६०६]
श्रीस्थाना-IIत"न्ति, निर्यापकस्तथा करोति निर्वाहयति येन प्रायश्चित्तं] 'अवायदंसित्ति अपायान्-अनर्थान् शिष्यचित्तभङ्गा- स्थाना० नसूत्र- निर्वाहादीन् दुर्भिक्षदोर्षल्यादिकृतान् पश्यतीत्येवंशीलः, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य उद्देश ३
दर्शयतीति अपायदशीति, भणितं च-"दुभिक्खदुब्बलाई इहलोए जाणए अवाए उ । दंसेइ य परलोए दुलहबोहित्ति |
संसारे ॥शा" इति, [ दुर्भिक्षदुर्बलत्वादिकानिह लोकेऽपायान् ज्ञापयेत् दर्शयति च परलोके च संसारे दुर्लभबोधित्वमितिटालोचक Dur] अत्तदोस'त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षी, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापा- योगुणाः
दालोचयतीति तद्रहणं, यदाह-"जाईकुलसंपन्नो पायमकिच्चन सेबई किंचि। आसेविडं च पच्छा तग्गुणओ संममालोए प्रायश्चित्त | ॥” इति, [जातिकुलसम्पन्नः प्रायः किंचिदकृत्यं न सेवते आसेव्य च पश्चात् तद्गुणतः सम्यगालोचयेत् ॥१॥] विनय- मदार | सम्पन्नः सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोपविपाकं प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि-"नाणेण न संपन्नो दो- सू०६०५|सविवागं वियाणि घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे ॥१॥" इति, [ज्ञानसंपन्नस्तु घोरं दोषविपाका ६०६ विज्ञाय सुखमेवालोचयति प्रायश्चित्तं वाऽवगच्छति ॥२॥]दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पनो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च-"सुद्धो तहत्ति सम्म सद्दहई दंसणेण संपन्नो। चरणेण उ संपन्नो न कुणइ भुजो तमबराहं ॥१॥" इति, [तथा शुद्ध इति सम्यक् श्रद्धत्ते दर्शनसम्पन्नः चरणसंपनस्तु भूयस्तमपराधं न करोति ॥१॥] क्षान्तः परुष भणितोऽप्या चायने रुप्यतीति, आह च-"खंतो आयरिएहिंदी फरसं भणिओऽवि नवि रूसे"त्ति, [क्षान्तः आचार्यैः परुष भणितोऽपि नैव रुष्येत् ॥] दान्तः प्रायश्चित्तं दत्तं वोढुं|
4GANGRESS
दीप
अनुक्रम [७११]
1
॥४४॥
Eco
Firparantarvaataand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~281~