________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [१९९]
(०३)
उद्देशः३
वृत्तिः
प्रत
॥४२२॥
सूत्रांक
[५९९]
सिणे निजे लुक्से (सू०५९९ ) अट्ठविधा लोगठिती पं० सं०-भागासपतिद्विते बाते १ वातपतिद्विते उदही २
एवं अधा छट्ठाणे जाव जीवा कम्मपतिद्विता अजीवा जीवसंगहीता जीवा कम्मसंगहीता (सू०६००) 'अढविहे त्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, कायश्चाष्टस्पों भवतीति स्पर्शसूत्र, कण्ठ्यं चेति, स्पर्शा-18 संवरेतराः श्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह-'अट्टविहे'त्यादि, कण्ठ्ये, 'एवं जहा छहाणे इत्यादि, तत्र स्पर्शालोचैवं-उदधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३ पुढविपइडिया तसा थावरा पाणा मनुष्यादय इत्यर्थः ४ अजीवा जीच-18 कस्थितिः पइट्ठिया, शरीरादिपुद्गला इत्यर्थः ५ जीवा कम्मपट्ठिया कर्मवशवर्तित्वादिति ६ अजीवाः पुनलाकाशादयो जीवैः गणिसंपसङ्गृहीताः-स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७ जीवा कर्मभिः-ज्ञानावरणादिभिः सङ्गृहीता- दःनिधबद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ॥ इदं च लोकस्थि- यः समित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाहअट्ठविहा गणिसंपता पं० २०-आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ बातणासंपता ५ मतिसं
सू०५९८पता ६ पतोगसंपता ७ संगहपरिण्णाणाम अट्ठमा ८ (सू०६०१) एगमेगे णं महानिही अट्ठचकवालपतिढाणे अट्ठहजोयणाई उडु उपत्तेणं पन्नत्ते (सू०६०२) अट्ठ समितीतो पं० सं०-ईरियासमिति भासासमिति एसणा० आया
णभंडमत्त० उभारपासवण मणस० वइस० कायसमिती (सू०६०३) 'अट्टविहा गणिसंपयेत्यादि गणः-समुदायो भूयानतिशयवान वा गुणानां साधूनां वा यस्यास्ति स गणी-आचा-12
ACC
तयः
दीप अनुक्रम [७०४]
CamEauratoniumariand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~277~