________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [१९७]
SSC
प्रत
+
सूत्रांक
+
[५९७]
18 गृहाणि शयनानि-पर्यवादीनि आसनानि-सिंहासनादीनि यानानि-रथादीनि वाहनामि व-वेगसरादीमि येषु कुलेषु
तानि तथा, कचित् 'वाहणाइमाईति पाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति || व्याख्येयं, तथा 'बहुधणबहुजायरूवरययाई बहु धनं-गणिमधरिमादि येषु तानि तथा बह जातरूपं च-सुवर्ण रजतंचरूप्यं येषु तानि तथा, पश्चात्कर्मधारयः, 'आओगपओगसंपउत्ताई' आयोगेन-द्विगुणादिलाभेन द्रव्यस्ख प्रयोग:-अ| धमर्णानां दानं तत्र सम्पयुक्तानि-व्यापृतानि तेन वा संप्रयुक्तानि-संगतानि तानि तथा, 'विच्छवियपउरभत्तपाणाई। | विच्छहिते-त्यक्ते बहुजनभोजनावशेषतया विच्छईवती वा-विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाचाहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई बहवो दासीदासा येषु तानि तथा गावो महिण्यश्च प्रतीताः गवेलका-उरभ्रास्ते प्रभूताः-प्रचुरा येषु तानि तथा पश्चारकर्मधारयः, अथवा बहवो दास्यादयः प्र. भूता जाता येषु तानि तथा, बहुजनस्थाप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरि-14 भूतानि-अतिरस्कृतानि 'अजउत्ति आर्ययोः-अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्ता॥ कृतालोचनायनुष्ठानाश्च संवरवस्तो भवन्तीति संवरं तद्विपर्यस्तमसंबरं चाह
अढविहे संवरे ५००-सोशियसंवरे जाव फासिदियसंवरे मणसंवरे बतिसंवो कायसंवरे, अवविहे असंवरे पं०
०-सोनिदिनभसंवरे जाव कायनसंघरे (सू०५९८) अट्ट फासा पं०२०-ककडे मउते गरुते छहुते सीते उस्था०७१
+
दीप
अनुक्रम [७०२]
ET
Firparantarvaataand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~276~