________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [१९७]
प्रत
सूत्रांक
श्रीस्थाना- पादकत्वेनाभिहितत्वादिति, महता-प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहतम्-अनुबद्धो रवस्यैतद्विशेषणं नाव्य-दाद स्थाना
सूत्र- INनृत्तं तेन युकं गीतं नाट्यगीतं तच वादितानि च-तानि शब्दवन्ति कृतानि तन्त्री च-वीणा तली च-हस्ती तालाच-INउद्देशः३ वृत्तिः कंशिकाः 'तुडिय'त्ति तूर्याणि च-पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा धनो-मेघस्तदाकारो यो मृदङ्गो आलोच.
ध्वनिगाम्भीर्यसाधात् स चासौ पटुना-दक्षेण प्रवादितश्च यः स धनमृदङ्गपटुपवादितः स चेति द्वन्द्धे तेषां रवा-श- केतरगुण॥४२१॥
ब्दस्तेन करणभूतेन, अथवा 'आह-यत्ति आख्यानकप्रतिबद्धं यन्नाव्यं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह च मृदङ्ग- | दोषाः ग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते-'मद्दलसाराई तूराईति, भोगाहाँ भोगा:-शब्दादयो भोगभोगास्तान ||
सासू०५९७ भुञ्जान:-अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौ वा सौभाग्यातिWशयात् यावचत्वारः पञ्च वा देवा अनुक्का एव-केनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य स्वबहुमतत्व-IN
ख्यापनाय चाभ्युत्तिष्ठन्ति, अवते च 'बहु'मित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुक्त, एतगणनादिहलोकागर्हितत्वलघुताहादादिआलोचनागुणसभावेन वाच्यं, आलोचनागुणात-"लहुयाल्हाइयजणणं अप्पपरनियत्ति अज्जवं सोही। दुकरकरणं आढा निस्सलत्तं च सोहिगुणा ॥१॥" [लघुताऽऽहा|दिताजननं आत्मपरनियंतृताऽऽर्जवं शोधिः दुष्करकरणं आदरः निःशस्यत्वं च शोधिगुणाः॥१॥ इदानीं तस्यैव | प्रत्याजात्यगर्हितत्वमाह-से ण'मित्यादिना, 'अड्डाईति धनवन्ति यावत्करणात् 'दित्ताई'-दीप्तानि प्रसिद्धानि हतानि
॥४२१॥ वा-दर्पवन्ति 'विच्छिन्नविउदभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारवन्ति विपुलानि-बहूनि भवनानि
RDCRACKXX
[५९७]
दीप
R
अनुक्रम [७०२]
SamEaucatunintamatani
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~275~