________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [५९७]
श्रीस्थाना-
सूत्र- वृत्तिः
प्रत
॥४२०॥
सूत्रांक
[५९७]
नोपनिमन्त्रयते, किंबहुना १, दौर्भाग्यातिशयात्तस्य यावञ्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं बाद स्थाना 'मा बहु'मित्यादि, अनेनोपपातग)क्ता, आजातिगस्तित्वं तु से ण'मित्यादिनाऽऽचष्टे, 'सेति सोऽनालोचकस्ततो- उद्देशः३ व्यन्तरादिरूपाद् देवलोकादवधेः आयुःकर्मपुद्गलनिर्जरणेन भवक्षयेण-आयुःकर्मादिनिबन्धनदेवपयोयनाशेन स्थितिक्ष- आलोचयेण-आयुरस्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्मणां वा, अनन्तरं-आयुरक्षयादेः समनन्तरमेव 'व्यव' च्यवनं| केतरगण'च्युत्वा' कृया 'इहैव' प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वाला दोषाः किंविधेषु?-'यानि इमानि' वक्ष्यमाणतया च प्रत्यक्षाणि भवन्ति, तद्यथा-अन्तकुलाणि-वरुटम्पिकादीनां प्रान्तकुला-II
सू०५९७ |नि-चण्डालादीनां तुच्छकुलानि-अल्पमानुपाणि अगम्भीराशयानि वा दरिद्रकुलानि-अनीश्वराणि कृपणकुलानि-तक। णवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि-भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेवन्तकुलादिवित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमि त्ति पुमान् 'अणि?'त्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्ता-कान्तियोगात् प्रिया-प्रेमविषयः मनोज्ञ:-शुभस्वभावः मनसाअम्यते--म्यते सौभाग्यतोऽनुपर्यत इति मनोऽमः एतनिषेधात् प्रकृतविशेषणानि तथा हीनस्वर:-इस्वस्वरस्तथा दीनो-दैन्यवान् पुरुषस्तत्सम्बन्धित्वारस्वरोऽपि दीनः स स्वरो यस्य स तथा,| अनादेयवचनश्वासी प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेष कण्ठयं यावद् भासउत्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागहितत्वमु-13॥४२०॥ तविपर्ययस्वरूपमाह-हारेण विराजितं वक्षः-उरो यस्य स तथा कटकानि प्रतीतानि तुटितानि-बाह्वाभरणविशेषास्तैः
दीप
अनुक्रम [७०२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~273~