SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५९७] दीप अनुक्रम [७०२] [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [८], उद्देशक [-], मूलं [५९७] त्वात् ज्योतिषा - हिना भूतानि जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुलं - पलासकुसुमं तत्समानानि रक्ततया उल्का इव उसका अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुशन्ति विनिर्मुञ्चन्तीति भृशार्थे द्विर्वचनं अङ्गारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति २'अंतो अंतो' अन्तरन्तः 'शियायंति' ध्मायन्ति इन्धनैदीप्यन्त इति दृष्टान्तो, दान्तिक स्त्येवमेवेत्यादि पश्चात्तापाग्निना ध्मायति- जाज्वल्यते, 'अहमेसेति अहमेषोऽभिशये अहमेषोऽभिशा इति- एभिरहं दोपकारितया आशको सम्भाव्ये इति, उकं हि -"निचं संकियभीओ गम्मो सव्यस्स खलियचारित्तो । साहुजणस्स अवमओ मओऽवि पुण दुग्गई जाइ ॥ १ ॥” [ नित्यं शङ्कितभीतो गम्यः सर्वस्य स्खलितचारित्रः साधुजनेनावमतः मृतोऽपि पुनर्दुर्गतिं याति ॥ १ ॥ ] अनेनानालोचकस्यायं छोको गर्हितो भवतीति दर्शितं, 'से णं तस्से'त्यादिना पाठान्तरेण मायी णं मायं कट्टु इत्यादिना वा उपपातो गर्हितो भवतीति दर्श्यते, 'कालमासे' चि मरणमासे उपलक्षणत्वान्मरणदिव से मरणमुहूर्त्ते 'कालं किचा' मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां 'देवलोकेषु' देवजनेषु मध्ये 'उबवत्तारो'त्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिॠच्या नो महाद्युतिषु शरीराभरणादिदीघ्या नो महानुभागेषु वैक्रियादिशक्तितः नो महाबलेषु प्राणवत्सु नो महासौख्येषु नो महेशाख्येषु वा नो दूरंगतिकेषु न सौधर्मादिगतिषु नो चिरस्थितिकेषु - एकव्यादिसागरोपमस्थितिकेषु यापि च 'से' तस्य 'तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्ना दासादिवत् 'अभ्यन्तरा' प्रत्यासन्ना पुत्रकलत्रादिवत् 'परिषत्' परिवारो भवति सापि 'नो आद्रियते' नादरं करोति, 'नो परिजानाति' स्वामितया नाभिमन्यते 'नो' नैव महच्च तदहं च-योग्यं महार्हं तेनासने Far Far & Private On पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] ~272~ stray.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy