SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५९७] दीप अनुक्रम [७०२] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ४१९ ॥ [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [८], उद्देशक [-], मूलं [५९७] एकामपीत्यादिना त्वर्धप्राप्तिरुक्तेति, यदाह -- “उद्धरियसव्वसलो भत्तपरिन्नाऍ धणियमाउत्तो । मरणाराहणजुत्तो चंदगवेज्झं समाणे ॥ १ ॥” इति [ उद्धृतसर्वशल्यः भक्तपरिज्ञायां गाढमायुक्तः मरणाराधनायुक्तः चन्द्रकवेध्यं संपूरयति ॥ १२॥ ] पञ्चममपि, एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च पष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् माई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमं, शेषं सूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते'त्यस्य पदत्रयस्य विवरणतया अवगन्तव्यं, तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे 'नामए'त्ति सम्भावनायामलङ्कारे वा अयआकरो-छोहाकरः यत्र छोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिला-धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः - तदहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अध्यग्निविशेषाः, नवरं तुषाः कोद्रवादीनां बुसंयवादीनां कडङ्गरो नलः-शुपिरसराकारः दलानि पत्राणि सुण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदन भाजनानि कवेहयो वा सम्भाव्यन्ते तासां लिंछाणि- चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धेः- “गोलिय सोडियमंडियलिच्छाणि अग्नेराश्रयाः" अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकायादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भण्डिका स्थास्यः ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छच्दद्वयं लिंछानि तान्येवेति, कुम्भकारस्यापाको भाण्डपचनस्थानं कवेछुकानि - प्रतीतानि तेषामापाकः- प्रतीत एव 'जंतवाडचुली' इक्षुयन्त्रपाटचुली 'लोहारंबरिसाणि वत्ति लोहकारस्याम्बरीषा-भ्राष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तष्ठानि - उष्णानि समानि-तुल्यानि जाज्वल्यमान Far Portal & Prau Use Only पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते ~271~ ८ स्थाना० उद्देशः ३ आलोचकेतरगुणदोषाः सू० ५९७ ॥ ४१९ ॥ Goog [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy