SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [१९७] प्रत सूत्रांक [५९७] लोको-जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तं च-"भीउब्विग्गनिलुक्को पायडपच्छन्नदोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ ॥१॥” इति, [भीतोद्विग्नो गोपायन् प्रकटं प्रच्छन्नं च दोपशतकारकः । अप्रत्ययं जडस्य जनयन घिग् जीवितं जीवति ॥१॥] इत्येकं १, तथा 'उपपातो' देवजन्म गर्हितः किस्वि-| पिकादित्वेनेति, उक्तं च-"तवतेणे वइतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुब्बई देवकिम्बिसं ॥१॥" &ा[तपास्तेनो वचस्स्तेनः रूपस्तेनश्च यः नरः । आचारभावस्तेनश्च करोति देवकिल्बिषं ॥१॥] इति द्वितीयं, आ जातिः-ततश्च तस्य मनुष्यजन्म गर्हिता जात्यैश्चर्यरूपादिरहिततयेति, उक्तं च-"तत्तोवि से चइत्ताण, लम्भिही एल मूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुलहा ॥१॥" [ततोऽपि स च्युत्वा प्राप्स्यत्येडकमूकतां नरकं तिय-13 लाग्योनं च यत्र सुदुर्लभा चोधिः॥१॥] तृतीय, तथा एकामपि मायी मायां-अतिचाररूपां कृत्वा यो नालोचयेदि त्यादि, नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च-"लज्जाए गारवेण य बहुस्सुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा होति ॥१॥"[लजया गौरवेन च बहुश्रुतत्वमदेन वा दुश्चरितमपि ये गुरुभ्यो न कथयन्ति ते नैवाराधका भणिताः॥१॥] तथा-"नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥२॥ जं कुणइ भावसलं अणुद्धियं उत्तमढकालंमि । दुलहबोहीअतं अणं तसंसारियत्तं वा ॥३॥” इति [ शस्त्रं वा विषं वा दुष्पयुक्तो वेतालो वा नैव तत्करोति दुष्प्रयुक्तं यंत्रं वा प्रमादिनः क्रुद्धः & सर्पो वा ॥१॥ यदनुतं भावशल्यमुत्तमार्थकाले करोति दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥२॥] चतुर्थ, तथा & दीप अनुक्रम [७०२] SamEaucatani पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~270~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy