________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [१९७]
प्रत
सूत्रांक
सू०५९७
[५९७]
श्रीस्थाना
तमो देवलोगातो आलक्खएणं ३ जाव चइत्ता इइव माणुस्सए भवे जाई इमाई कुलाई भवंति, इलाई जाय बहुजणस्स लास्थाना० असूत्र
अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताते पश्चाताति, से णं तत्थ पुमे भवति सुरूने सुबन्ने सुगंधे सुरसे मुफासे इढे कंते जाव उद्देशः ३ वृत्तिः मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त
आलोचणं आढाति जाष बहुमजउत्ते! भासउ २ (सू० ५९७)
| केतरगुण'अट्टही'त्यादि, मायीति मायावान 'माय'ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव तां 'कृत्वा' विधाय 'नो आ- दोषाः लोचयेद्' गुरवे न निवेदयेत्, नो प्रतिक्रमेत्-न मिथ्यादुष्कृतं दद्यात् जावकरणात् नो निंदेजा-स्वसमक्ष नो गरहेज्जा -गुरुसमक्षं नो विउद्देजा-न व्यावत्तेंतातिचारात् नो चिसोहेजा-न विशोधयेदतिचारकलङ्क शुभभावजलेन नो अ-| करणतया-अपुनःकरणेनाभ्युत्तिष्ठिद्-अभ्युत्थानं कुर्यात् नो यथार्ह तपःकर्म-प्रायश्चित्तं प्रतिपद्यतेति, तद्यथा'करेसुं वाऽहंति कृतवांश्चाहमपराध, कृतत्वाच्च कथं सस्य निन्दादि युज्यते, तथा 'करेमि वाऽहं ति साम्प्रतमपि त-18 * महमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति ३, शेष
सष्टम् , नवरमकीर्तिः-एकदिग्गामिन्यप्रसिद्धिरवर्ण:-अयशः सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद्वयमविद्यमानं मे भवि-18 व्यतीति, अपनयो वा-पूजासत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ॥ उक्कार्थस्य
॥४१८॥ |विपर्ययमाह-'अहही'त्यादि सुगम, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्ते, मायां-अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत-'अस्सि'ति अयं
दीप
अनुक्रम [७०२]
Fit For
MEmmary:
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते
~269~