________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [१९७]
प्रत
सूत्रांक
[५९७]
माणुस्सए भवे जाई इमाई कुलाई भवंति, १०-अवकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिरकुलाणि वा मिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पञ्चायाति, से णं तत्थ पुमे भवति दुरूवे दुबन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठसरे अकंतसरे अपित्तस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त णं णो आढाति णो परिताणति नो महरिहेणं आसणेणं उवणिमंतेति, भासपि त से भासमाणस्स जाव चत्तारि पंच जणा अंवुत्ता चेव अम्मुद्रुति-मा बहुं अजउत्तो! भासउ.२ । माती णं मातं कट्ट आलोचितपडिकते कालमासे कालं किचा अण्णतरेसु देवलोगेसु देवत्ताए उबवत्तारो भवंति, तं०-महिडिएसु जाव चिरद्वितीसु, से णं तत्थ देवे भवति महिडीए जाव चिरद्वितीते हारविरातितयच्छे कहकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्याभरणे विचित्तवत्थाभरणे विचित्तमालामउली कलाणगपवरवत्यपरिहिते कल्लाणगपवरगंधमलाणुलेवणधरे भामुरबोंदी पलंबवणमालधरे दिवेणं बन्नेणं दिव्वेणं गंधणं दिन्वेणं रसेणं दिव्वेणं फासेण दिवेणं संघातेणं दिवेण संठाणेणं दिव्वाए इड्डीते दिव्याते जूतीते दिग्वाते पभाते दिव्वाते छायाते दिलाए अचीए दिघेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा महयाऽहतणगीववातिततंतीतलतालतुडितघणगुतिंगपटुप्पवातितरवेणं दिव्वाई भोगभोगाई मुंजमाणे विहरह जावि त से तत्थ बाहिरभंतरता परिसा भवति सावित णमाढाइ परियाणाति महारिहेण आसणेणं ज्वनिमंतेति भासंपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्मुट्ठिति-बहुं देवे! भासउ २, सेणं
दीप
TRA
4+
अनुक्रम [७०२]
+
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~268~