SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूचांक [५९७] दीप अनुक्रम [ ७०२] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ४१७ ॥ Educatun छ [भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) स्थान [८], उद्देशक [-1. मूलं [५९७] - कटु नो आलोएना जाव नो पडिवलेजा णत्थि तरस आराहणा ४ एगमवि मायी मायं कटु आलोएजा जाव पडिव - ज्जा अस्थि are आराहणा ५ बहुतोचि माती मायं कट्टु नो आलोएज्या जाव नो पडिवज्जेज्जा नस्थि तरल आराणा ६ बहुओवि माती मायं कटु आलोएजा जाब अस्थि तस्स आरोहणा ७ आयरियउवज्झायरस वा मे अतिसे नाणदंसणे समुपज्जेज्जा से तं मममालोएजा माती णं एसे ८ माती णं मातं कट्टु से जहा नामए अयागरेति वा तं बागरेति वा आगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागनीति वा लागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावा वाकवावाति वा इट्टावातेति वा जंतवाडचुहीति वा लोहारंवरिसाणि वा तत्ताणि समजोतिभूवाणि किंसुकफुडसमाणाणि उकासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पहुंचमाणाई इंगालसहस्साई परिकिरमाणाई अंतो २ झियायति एवमेव माती मायं कट्टु अंतो २ झियायइ जतिवि त णं अन्ने केति वदति संपित णं भाती जाणति अमेसे अभिसामि २, माती णं मातं कट्टु अणालोतितपडिते कालमासे कालं किया अण्णतरेसु देवलोगेसु देवदत्ताते उवबत्तारो भवंति, सं० नो महिडिएसु जाव नो दूरंगतितेसु नो चिट्टितीएस से णं तत्थ देवे भवति णो महि द्विए जाव नो चिरठितीते, जाबि त से तत्थ बाहिरभंतरिया परिसा भवति साविय णं नो आढाति नो परियाणाति जो महरिणमासणेणं उवनिमंतेति, भापि य से भासमाणस्स जाव चत्तारि पंच देवा अनुत्ता चेव अभुति-मा बहुं देवे ! भासउ, से णं ततो देवलोगाओ आउक्खणं भवक्खणं ठितिक्खणं अनंतरं चयं चत्ता इहेव Far Far & Pria Use Only ८ स्थाना० उद्देशः २ आलोच ~267~ केतरगुण दोषाः सू० ५९७ ॥ ४१७ ॥ - - पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, अष्टमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy