________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [५९६]
प्रत
सूत्रांक
[५९६]
! त्यादि सूत्रचतुष्टयं सुगम, नवरमौपपातिका देवनारकाः, 'सेसाणंति अण्डजपोतजजरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयो नौपपातिकेषु सर्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, ना-| प्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीण्येव भवन्तीति । अण्डजादयश्च जीचा अष्टविधकर्मचयादेर्भवन्तीति चयादीन् पट् क्रियाविशेषान् सामान्यतो नारका| दिपदेषु च प्रतिपादयन्नाह-'जीवा 'मित्यादि, प्रागिव व्याख्येयं, नवरं चयनं व्याख्यानान्तरेणासकलन उपचयनपरिपोषण बन्धन-निर्मापणं उदीरणं-करणेनाकृष्य दलिकस्योदये दानं वेदन-अनुभव उदय इत्यर्थः, निर्जरा-प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह-एवं चेव'त्ति यथा चयनार्थः कालत्रयविशेषतः सामान्येन नारकादिषु चोक्ता एवमुपचयार्थोऽपीति भावः, 'एवं चिणे त्यादिगाथोत्तरार्द्ध प्राग्वत् 'एए छे'त्यादि, यतश्चयनादिपदानि षड्। | अत सामान्यसूत्रपूर्वकाः पडेव दण्डका इति । अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपार्क जानन्नपि कर्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह
अट्ठहिं ठाणेहिं माती मार्य कट्ट नो आलोतेजा नो पडिक्कमेजा जाव नो पढिवजेजा, ०-करिंसु वाऽहं १ करेमि वाऽहं २ करिस्सामि बाऽई ३ अकित्ती वा मे सिया ४ अवण्णे वा मे सिया ५ अवणए वा मे सिया ६ कित्ती वा मे परिहाइस्सइ ७ जसे वा मे परिहाइस्सइ ८ । अहहि ठाणेहि माई मायं कटु आलोएजा जाब पढिवजेजा, संजहा-मातिस्स णं अस्सि लोए गरहिते भवति १ उववाए गरहिते भवति २ आजाती गरहिता भवति ३ पगमवि माती मातं
* RIBERS
दीप
अनुक्रम [७०१]
wjanuman
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~266~