SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [५९६] वृत्तिः प्रत सूत्रांक [५९६] श्रीस्थाना- 'अहडी'त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-अनन्तरं पुद्गला उक्ताः, ते च कार्मणाः प्रतिमाविशेषप्रतिपत्ति-स्थाना IN मतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहिताविपर्यस्तु उदेशः३ प्रसिद्ध एव, नवरं अष्टाभिः स्थानः-गुणविशेषैः सम्पन्नो-युक्तोऽनगार:-साधुरहेंति-योग्यो भवति 'एगल्ल'त्ति एका-1 प्रतिमाही किनो विहारो-प्रामादिचर्या स एव प्रतिमा-अभिग्रहः एकाकिविहारपतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षु- ॥४१६॥ गुणाः योसाप्रतिमा तामुपसम्पद्य-आश्रित्य णमित्यलङ्कारे 'विहां प्रामादिषु चरितुं, तद्यथा-'सद्धि'त्ति श्रद्धा-तत्त्वेषु श्रद्धा- निसंग्रहः नमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकरायचलनीयसम्यक्त्वचारित्रमित्यर्थः, पुरुषजातं | अष्टकर्म-पुरुषप्रकारः १, तथा सत्य-सत्यवादि, प्रतिज्ञाशूरत्वात् , सन्यो हितत्वाद्वा सत्यं २, तथा मेधा-श्रुतग्रहणशक्तिस्तद्वत् च यादि मेधावि, अथवा मेराए धावतित्ति मेधावि-मर्यादावर्ति ३, तथा मेधावित्वादहु-प्रचुरं श्रुतं-आगमः सूत्रतोऽर्थतश्च सू०५९४यस्य तद्वहुश्रुतं, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत्-समर्थ पञ्च- ५९६ विधकृततुलनमित्यर्थः, तथाहि-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ| X॥१॥" ५, [तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च पंचधा तुलना उक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥] 'अल्पाधिकरणं' निष्कलहं ६ 'धृतिमत् चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७, वीर्य-उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णा पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामध्ययं सम्बन्धनीय ॥४१६॥ इति । अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्याः सनहं गत्यागती चाह-'अढविहे'-13/ SMS दीप अनुक्रम [७०१] 15544 CamEauratonitumational File F rau पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते ~265~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy