________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानाइसत्र- वृत्तिः
प्रत
॥२९७॥
सूत्रांक [३९७]
दीप
स्पतिद्वित्रिचत पंचेंद्रियाजीवेषु प्रेक्षोठोक्षप्रमार्जनपरिष्ठापनमनोवाक्कायेषु ॥१॥] अथवा-"पञ्चाश्रवाद्विरमणं पञ्चेन्द्रि-IM स्थाना यनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥” इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि- उदेशः१ "रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्यनेन तथ्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥१॥" [सान्वर्थमि
दुर्गमसुगत्यर्थः> तच्च द्वादशधा, यथाऽऽह-"अणसणभूणोयरिया वित्तीसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्यो
|मक्षान्तितवो होइ॥१॥पायच्छित्तं विणओ चेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविय अम्भितरओ तबो होइ ॥ २॥"18/
| सत्याधुइति [अनशनमवमौदर्य वृसिसंक्षेपो रसत्यागः कायक्केशः संलीनतेति बाह्यं तपो भवति ॥ १॥ प्रायश्चित्तं विनयो वैया
॥ प्रायश्चित्त विनया वैया- क्षिप्तादिवृत्त्यं तथैव स्वाध्यायो ध्यानमुत्सर्गः अपि चाभ्यन्तरं तपो भवति ॥१॥] 'चियाए'त्ति त्यजनं त्याग:-संविौकसा- यामा म्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्र-"तो कयपच्चक्खाणो आयरियगिलाणवालवुड्डाणं । देजाऽसणाइ संते॥
सू०३९६ लाभे कयवीरियायारो॥१॥ संविग्गअन्नसंभोइयाण देसिज सङगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही |॥२॥” इति [ततः कृतप्रत्याख्यानः आचार्यग्लानबालवृद्धानां । सति लाभेऽशनादि दद्यात् कृतवीर्याचारः॥१॥ सू० ३९७ (कयपश्चक्खाणोऽविय आव०) संविग्नान्यसंभोगिकानां श्राद्धकुलानि दर्शयेत् । सांभोगिकानामप्यशको यथासमाधि देशयेत् ॥१॥] ब्रह्मचर्ये-मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोकैः सह दशविधः श्रमणधर्म इति, अ-ट न्यत्र त्वयमेवमुक्ता-खंती य महवऽजव मुत्ती तवसंजमे य बोद्धब्वे । सच्चं सोपं आकिंचणं च भं च जाधम्मो ॥२९ ॥ ॥१॥" इति [क्षान्तिश्च माईवमार्जवं मुक्तिस्तपः संयमश्च बोद्धव्यः । सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः ॥१॥]18
अनुक्रम [४३१]
SAMEducational
~27~