________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९७]
दुःशका बिभावना कर्तुं तस्येत्यर्थः, तथा 'दुप्पस्सति दुःखेन दयते इति दुर्दर्श, उपपत्तिभिर्दुःशक शिष्याणा प्रतीता-1 नावारोपयितुं तत्त्वमिति भावः, 'दुत्तितिक्खंति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्ष-परीषहादि दुःशकं|
|परीपहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्पति क्षमा कारयितुमिति भाव इति, 'दुरणुचरति दुःखेनानुचर्यते-अनुष्ठीयत & इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, [कातन्त्रे हि कारितसंज्ञयैव णिगन्तो ज्ञाप्यते ] अथवा|
तेषां तीर्थे दुराख्येयं दुभिजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दर्श दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थ विमुच्य व्याख्येयं, तेषामपि ऋजुजडादित्वादिति । मध्यमानां तु सुगम-अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्तनीयत्वाचेति, शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा 'सुरनुचरन्ति रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्तितानि-संशब्दितानि नामतः, 'वुइयाईति व्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानि श्लाषितानि 'शंसु स्तुताविति वचनात् अभ्यनुज्ञातानि-कर्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोरक्षेपः प्रतिसूत्रं वैयावृत्यसूत्र यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सभ्यो हितं सत्यम्-अनलीके, तच्चतुर्विधं, यतोऽवाचि-"अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१॥" इति, तथा संयमनं संयमो-हिंसादिनिवृत्तिः, स च सप्तदश विधः, तदुक्तम्-"पुढविदगअगणिमारुय वणफह वितिचउपणिदि अज्जीवे । पेहोपेहपमज्जणपरिढवणमणोवई काए ॥१॥" [पृथ्वीदकाग्निमारुतवन
ESSAGAR
दीप
अनुक्रम [४३१]
CAMEducaton
~26~